पुलिस केंद्रे समाचरितः पुलिस स्मृति दिवसः
पश्चिमी सिंहभूमः, 21 अक्टूबरमासः (हि.स.)।जिलाध्यक्षालये स्थिते पुलिसकेंद्रे मङ्गलवारे पुलिस-स्मृति-दिवसः श्रद्धा-गरिम्णा सम्पूर्णः च अनुष्ठितः। अस्मिन् अवसरे डीआईजी अनुरंजन किस्पोट्टा तथा एस्.पी. अमित् रेणु अमर-बलिदानी-जनानां प्रति श्रद्धासुमनानि
चाईबासा पुलिस केंद्र में श्रद्धा और सम्मान के साथ मनाया गया पुलिस स्मृति दिवस


पश्चिमी सिंहभूमः, 21 अक्टूबरमासः (हि.स.)।जिलाध्यक्षालये स्थिते पुलिसकेंद्रे मङ्गलवारे पुलिस-स्मृति-दिवसः श्रद्धा-गरिम्णा सम्पूर्णः च अनुष्ठितः।

अस्मिन् अवसरे डीआईजी अनुरंजन किस्पोट्टा तथा एस्.पी. अमित् रेणु अमर-बलिदानी-जनानां प्रति श्रद्धासुमनानि अर्पयित्वा तेषां परिवारैः सह मिलित्वा संवेदनां व्यक्तवती।

कार्यक्रमे डीआईजी अनुरंजन किस्पोट्टा उक्तवन्तः यत् —

“बलिदानी-जनानां बलिदानम् सदा प्रेरणास्रोतं भविष्यति। पुलिसविभागः तेषां परिवारैः सह सदैव स्थितः, तेषां प्रतिकूलतायाः समाधानार्थं तत्परः।”

एस्.पी. अमित् रेणु अपि उक्तवान् यत्“बलिदानीजनानां वीरता समर्पणं च कदापि विस्मृतं न भविष्यति। विभागस्य परतः हुतात्मपरिवारस्य साहाय्यं सहयोगं च निरन्तरं प्रदास्यते।”

कार्यक्रमे बलिदानीजनानां स्मरणार्थ निमेषद्वयं मौनं धृतम्।

उपस्थिताः अधिकारी, जवान, परिवारजनाश्च शहीदान् नमनं कृत्वा कृतज्ञता व्यक्तवन्तः।

अस्मिन अवसरे हुतात्मपरिवाराणां प्रति शॉल् अर्पयित्वा सम्माननं कृतम्।

कार्यक्रमे बहवः पुलिस-अधिकारी, जवान, बलिदानीजनानां परिवारजनाश्च उपस्थिताः।

---------------

हिन्दुस्थान समाचार