Enter your Email Address to subscribe to our newsletters
पश्चिमी सिंहभूमः, 21 अक्टूबरमासः (हि.स.)।जिलाध्यक्षालये स्थिते पुलिसकेंद्रे मङ्गलवारे पुलिस-स्मृति-दिवसः श्रद्धा-गरिम्णा सम्पूर्णः च अनुष्ठितः।
अस्मिन् अवसरे डीआईजी अनुरंजन किस्पोट्टा तथा एस्.पी. अमित् रेणु अमर-बलिदानी-जनानां प्रति श्रद्धासुमनानि अर्पयित्वा तेषां परिवारैः सह मिलित्वा संवेदनां व्यक्तवती।
कार्यक्रमे डीआईजी अनुरंजन किस्पोट्टा उक्तवन्तः यत् —
“बलिदानी-जनानां बलिदानम् सदा प्रेरणास्रोतं भविष्यति। पुलिसविभागः तेषां परिवारैः सह सदैव स्थितः, तेषां प्रतिकूलतायाः समाधानार्थं तत्परः।”
एस्.पी. अमित् रेणु अपि उक्तवान् यत्“बलिदानीजनानां वीरता समर्पणं च कदापि विस्मृतं न भविष्यति। विभागस्य परतः हुतात्मपरिवारस्य साहाय्यं सहयोगं च निरन्तरं प्रदास्यते।”
कार्यक्रमे बलिदानीजनानां स्मरणार्थ निमेषद्वयं मौनं धृतम्।
उपस्थिताः अधिकारी, जवान, परिवारजनाश्च शहीदान् नमनं कृत्वा कृतज्ञता व्यक्तवन्तः।
अस्मिन अवसरे हुतात्मपरिवाराणां प्रति शॉल् अर्पयित्वा सम्माननं कृतम्।
कार्यक्रमे बहवः पुलिस-अधिकारी, जवान, बलिदानीजनानां परिवारजनाश्च उपस्थिताः।
---------------
हिन्दुस्थान समाचार