भारतस्य राष्ट्रपतिः द्रौपदी मुर्मु इत्यस्याः अद्यारभ्य एव चतुर्दिवसीया केरलगमनयात्राम् आरभते
नवदेहली, 21 अक्टूबरमासः (हि.स.)। भारतानां राष्ट्रपतिः द्रौपदीमुर्मु इत्यस्या: चतुर्दिवसीया (अक्टोबरमासस्य एकविंशतितमदिनेभ्यः चतुर्विंशतितमदिनपर्यन्तम्) केरलगमनयात्रा मंगलवासरे आरभ्यते। सा अद्य सायं तिरुवनन्तपुरं नगरे आगमिष्यति तथा च द्वाविंशतितम अक
राष्ट्रपति द्रौपदी मुर्मु (फाइल फोटो)


नवदेहली, 21 अक्टूबरमासः (हि.स.)। भारतानां राष्ट्रपतिः द्रौपदीमुर्मु इत्यस्या: चतुर्दिवसीया (अक्टोबरमासस्य एकविंशतितमदिनेभ्यः चतुर्विंशतितमदिनपर्यन्तम्) केरलगमनयात्रा मंगलवासरे आरभ्यते। सा अद्य सायं तिरुवनन्तपुरं नगरे आगमिष्यति तथा च द्वाविंशतितम अक्टोबरदिने सबरीमालाक्षेत्रे दर्शनं करिष्यति।

राष्ट्रपतिसचिवालयेन प्रदत्तसूचनायां उक्तं यत्, राष्ट्रपतिः एकविंशतितमे अक्टोबरदिने सायं तिरुवनन्तपुरं प्राप्स्यति, द्वाविंशतितमे दिने च सबरीमालाक्षेत्रे देवीदर्शनं करिष्यति।

त्रयोविंशतितमे अक्टोबरदिने राष्ट्रपतिः तिरुवनन्तपुरराजभवने पूर्वराष्ट्रपतेः के. आर. नारायणस्य प्रतिमायाः अनावरणं करिष्यति। ततः परं सा वर्कलायां स्थिते शिवगिरिमठे श्रीनारायणगुरोः महासमाधिशताब्दीवर्षस्य उद्घाटनसमारम्भं करिष्यति। तस्मिन्नेव दिने सा पलयीनगरे सन्त्थोमसकॉलेजस्य प्लैटिनम् जयंतीसमापनसमारम्भे अपि भागं ग्रहीष्यति।

चतुर्विंशतितमे अक्टोबरदिने राष्ट्रपतिः एर्नाकुलं नगरे स्थितस्य सन्त्तेरेसाकॉलेजस्य शताब्दीसमारोहेषु सहभागिनी भविष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता