Enter your Email Address to subscribe to our newsletters
राज्यपालः बाबाकेदारात् विश्वकल्याणाय मानवतायाः च समृद्ध्यै आशीर्वादं प्रार्थितवान्।
बदरीनाथ-धाम्नि राज्यपालः मास्टर-प्लान कार्येषु डीएमतः विवरणं प्राप्तवान्।
देहरादूनम्, 21 अक्टूबरमासः (हि.स.)। लेफ्टिनेंट-जनरल गुरमीत सिंह (से.नि.) नामक राज्यपालः मङ्गलवासरे केदारनाथ-बदरीनाथ धाम्नि प्रस्थितः। राज्यपालः प्रथमतः बाबा केदारस्य दर्शनं कृत्वा रुद्राभिषेकम् अर्चितवान्। ततः बदरीनाथ-धाम्नि आगत्य बाबा बदरी-विशालस्य दर्शनं कृत्वा विशेषं पूजनं अर्चितवान्। राज्यपालः विश्वकल्याणाय, मानवतायाः समृद्ध्यै च उत्तराखण्डस्य सतत-विकासाय आशीर्वादं प्रार्थितवान्।
राज्यपालः मङ्गलवासरे प्रभाते ८.४५ वादनकाले केदारनाथ-धाम आगत्य, अपर-जिलाधिकारी श्याम सिंह राणा तथा मुख्य-विकास-अधिकारी राजेन्द्र सिंह रावत हेलीपैडे स्वागतं कृतवन्तः। राज्यपालः भगवान् केदारनाथस्य अभिषेकं पूजनं च कृत्वा मानवकल्याणं राज्यस्य च उन्नतिं मन्नोति प्रार्थितवान्। ते उक्तवन्ति यत् केदार-घाट्याः प्रत्येकः कणः शिवमयः अस्ति। एषु पर्वतेषु भगवान् शिवस्य उपस्थिति अनुभूयते। पवित्र-भूमौ पादिक्रमणं कृत्वा मनः ध्यानमग्नं भवति। पूजनानन्तरं राज्यपालः मंदिरपरिसरे श्रद्धालूनां अभिवादनं कृत्वा बाबा के जयकाराः उद्घोषितवन्तः। धामे चलन्ति पुनर्निर्माण-कार्याणि स्थलीय निरीक्षणं कृत्वा विवरणं अपि प्राप्तवान्। अस्मिन अवसरः बीकेटीसी मुख्यकार्याधिकारी विजय थपलियाल, उप-जिलाधिकारी अनिल शुक्ला, केदार-सभा अध्यक्ष राजकुमार तिवारी, महामंत्री राजेन्द्र तिवारी, मंत्री अंकित प्रसाद सेमवाल च उपस्थिताः।ततः राज्यपालः बदरी-विशालधामे आगत्य, जिलाधिकारी गौरव कुमार तथा पुलिस अधीक्षक सर्वेश पंवार हेलीपैडे तं स्वागतवन्तः।
राज्यपालः बाबा बदरी-विशालस्य दर्शनं कृत्वा पूजन-अर्चनां कृतवान्।
अस्मिन अवसरः राज्यपालः जिलाधिकारीतः धाम्नि जायमानानि मास्टर-प्लान कार्याणि सम्बन्धिनि विवरणं अपि प्राप्तवन्तः। जिलाधिकारी तं कार्यानां प्रगत्याः विवरणं दत्तवान्। राज्यपालः सिविक-एमिनिटी-सेंटर, सिविक-कम्युनिटी-सेंटर, अराइवल-प्लाजा, हस्पिटल-बिल्डिंग च प्रगत्याम् संतोषं व्यक्तवन्तः तथा मास्टर-प्लान कार्याणि प्रशंसितवन्तः।
राज्यपालः उक्तवान् यत् एषः विकासः आत्मनिर्भर-भारतस्य मार्गे नेति। तेन कार्यदायी-संस्थायै मास्टर-प्लान कार्याणां प्रगति फोटोसहित डॉक्यूमेंटेशनं सज्जीकृत्य उपलब्धं कर्तुं निर्देशितम्। शेष-नेत्र एवं बद्रीश-झीलयोः शुद्धता व्यवस्थां सुचारू रक्षयितुं तथा आस्था-पथे लाइटादिकं च नियमितं स्थापयितुं निर्देशितम्। ततः राज्यपालः चार-धाम व्यवस्थायाः सफलतां जिला-प्रशासनं प्रशंसितवन्तः। राज्यपालः उक्तवान् यत् आरक्षकप्रशासनं च मंदिर-समितिः च उत्तम-समन्वयम् अत्र दर्शितम्। ततः सर्वे मंदिर-समिति-सदस्य, पंडा, पुरोहित, आरक्षक-बलम्, प्रशासन-सर्वे अधिकारी-कर्मचारी च अभिनन्दनीयाः।
राज्यपालः समस्त भारतीयानां सहितं विश्वजनानां बदरीनाथ-धाम्नः दर्शनलाभाय आमन्त्रितवान्। जिलाधिकारिणम् अपि उक्तवान् यत् भविष्ये अपि व्यवस्थाः सुचारू रक्षितुं, यथा तीर्थयात्रिणः भगवान् बदरी-विशालस्य दर्शनं सुलभतया कर्तुं शक्नुवन्ति। अस्मिन् अवसरे मुख्य-विकास-अधिकारी डॉ. अभिषेक त्रिपाठी, उप-जिलाधिकारी चंद्रशेखर वशिष्ट, आरक्षक-उपाधीक्षक मदन सिंह बिष्ट, बीकेटीसी प्रभारी अधिकारी विपिन तिवारी, नगर पंचायत बदरीनाथ अधिशासी अधिकारी सुनील पुरोहित, अन्य अधिकारी-कर्मचारिणः च उपस्थिताः।
हिन्दुस्थान समाचार / अंशु गुप्ता