विश्व प्रसिद्ध पुष्कर मेला 22 अक्टूबरतः भविष्यतिहोगा शुभारंभः
-सप्तम नवंबर यावत् चलिष्यति मेलापकं, त्रिषु चरणेषु भविष्यति आयोजनं, पशु-सांस्कृतिकः धार्मिक कार्यक्रमः अजमेरम्, 21 अक्टूबरमासः (हि.स.)।राजस्थानराज्यस्य सांस्कृतिक-वैभवस्य प्रतीकः पुष्कर-महोत्सवः अष्टविंशतितम्या (२२) अक्टोबरमासस्य दिनाङ्के बुधवास
मेला मैदान में बन रहे अस्तबल।


-सप्तम नवंबर यावत् चलिष्यति मेलापकं, त्रिषु चरणेषु भविष्यति आयोजनं, पशु-सांस्कृतिकः धार्मिक कार्यक्रमः

अजमेरम्, 21 अक्टूबरमासः (हि.स.)।राजस्थानराज्यस्य सांस्कृतिक-वैभवस्य प्रतीकः पुष्कर-महोत्सवः अष्टविंशतितम्या (२२) अक्टोबरमासस्य दिनाङ्के बुधवासरे आरभ्यते। सप्तम्यां नवम्बरमासस्य पर्यन्तं चायं मेला भविष्यति। अस्मिन् मेले परम्परा, लोकसंस्कृति, पशुपालनम्, पर्यटनं च – एतेषां चतुर्णां मनोहरः संगमः दृश्यते।

एषः मेला त्रिभिः चरणैः विभागः कृतः –

१. पशु-मेला,

२. सांस्कृतिक-कार्यक्रमाः,

३. धार्मिक-उत्सवाः इति।

जिलाप्रशासनं सुरक्षा, यातायात, वैद्यक-सेवा, स्वच्छता च इत्यादिषु सर्वासु व्यवस्थासु पूर्णतया सिद्धं जातम्।

मेले आरम्भात् पूर्वमेव पुष्करस्य रेतीलेषु प्रदेशेषु ऊटपालकानां समुदायः आगतः। दूरदूरात् आगत्य पशुपालकाः स्वैः ऊटैः घोटकैः च सह डेरं न्यवसन्। ऊटानां संख्या निरन्तरं वर्धते स्म; अश्वपालकाः अपि स्वघोटकानां कृते अस्थायी-स्थायी-अस्तबलानि निर्मातुम् आरब्धवन्तः।

मेलेषु विदेशीय-सैलानिनां आगमनम् अपि आरब्धम्। अस्य वर्षस्य मुख्य-आयोजनानि त्रिंशत् अक्टोबरात् पञ्चम्यां नवम्बरमासस्य पर्यन्तम् भविष्यन्ति। तस्मिन्नेव काले पारम्परिक-पशु-स्पर्धाः, शिल्पग्रामः, अन्न-शिल्प-महोत्सवः, लोक-सांस्कृतिक-प्रदर्शनानि च मेलस्य शोभां वर्धयिष्यन्ति।

राजस्थानस्य लोककला-संगीतयोः सह राष्ट्रीय-स्तरस्य कलाकाराः अपि सहभागं करिष्यन्ति, येन मेला रङ्गारङ्ग-रूपं प्राप्स्यति।

अस्मिन्नेव वर्षे मेले नूतनानि आकर्षणानि अपि योजितानि। प्रथमवारं ऊट-घोटक-शो नामकं प्रदर्शनं भविष्यति, यत्र बी.एस.एफ.-सेनायाः सैनिकाः ऊटानां विलक्षण-करतबान् प्रदर्शयिष्यन्ति। “मिस्टर्-एण्ड्-मिस्-राजस्थान”-प्रतियोगिता अपि विशेषता भविष्यति।

बॉलीवुड-रात्रौ प्रसिद्ध-गायकौ रूपकुमार-राठौरः तथा सोनाली-राठौरः स्वीयाभिः संगीत-प्रस्तुतिभिः जनान् मोहितवन्तौ भविष्यतः।

पशुपालकानां कृते ऑनलाइन-प्लॉट-बुकिंग-व्यवस्था अपि आरब्धा।

प्रशासनम् सुरक्षा-यातायातयोः विषये विशेष-व्यवस्थाः कृतवन्। प्रायेण द्विसहस्रं पुलिसकर्मिणाम् नियोजितं भविष्यति, तथा सी.सी.टी.वी-कैमैरैः मेला-क्षेत्रस्य निरन्तरं निरीक्षणं भविष्यति। भीड्-नियन्त्रणार्थं वन-वे-ट्रैफिक-व्यवस्था लागू कृता।

श्रद्धालूनां सुरक्षा-निमित्तं घाटेषु चेतावनी-सूचकानि तथा रस्सयः योज्यन्ते। सिविल्-डिफेन्स्, एस्.डी.आर्.एफ्., स्वयंसेवकाः, मजिस्ट्रेटाः च निरन्तरं निरीक्षणं करिष्यन्ति।

पशुपालन-विभागस्य मेला-अधिकारी डॉ॰ सुनील-घीय उक्तवान् यद्अष्टविंशतितम्यां अक्टोबर-दिनाङ्के पशु-मेला-कार्यालयस्य स्थापना भविष्यति, यत् औपचारिक-आरम्भ-संकेतं करिष्यति।

चतुर्विंशतितम्यां अक्टोबर-दिनाङ्के नव-मेला-मैदानस्य तथा नगर-प्रवेशमार्गेषु पशु-चौक्याः स्थापयिष्यन्ते।

द्वितीय-दिनाङ्के नवम्बरमासस्य विकास-गीर-प्रदर्शनी उद्घाटिता भविष्यति, या चतुर्थ-दिनाङ्कपर्यन्तं चलिष्यति।

पञ्चमे नवम्बर-दिने पुरस्कार-वितरण-समारोहेन पशु-मेला समाप्यते।

सप्तमे नवम्बर-दिने तु सम्पूर्ण-मेलस्य भव्य-समापनम् भविष्यति।

वृष्टेः कारणेन अस्मिन् वर्षे पुष्करस्य द्विपञ्चाशत्-घाटेषु जलराशिः अधिका दृश्यते। अतः प्रशासनं श्रद्धालूनां सुरक्षार्थम् विशेष-व्यवस्थाः कृतवान्, यत् कोऽपि दुर्घटनायां न पतति।

---------------

हिन्दुस्थान समाचार