Enter your Email Address to subscribe to our newsletters
आरक्षकस्मृतिदिवसपरेडस्य आयोजनं सम्पन्नम्।
इंदौरम्, 21 अक्टूबरमासः (हि.स.)।
कर्तव्यपथे स्वप्राणानाम् आहुतिः प्रदायिनां शहीदानां स्मरणाय वर्षे वर्षे यथा-पूर्वं तथा अस्मिन् अपि वर्षे 21 अक्टूबरदिने मध्यप्रदेशस्य इन्दौरनगरे पञ्चदशम वाहिन्याः विशेषसशस्त्र-बलस्य “महेश गार्ड लाइन” इत्यत्र श्रद्धाञ्जलि-कार्यक्रमः — शोक-परेड् (आरक्षक-स्मृति-दिवसः) — आयोजितः। अस्मिन् अवसरे मुख्य-अतिथिरूपेण नगरीय-आरक्षक-आयुक्तः श्री-सन्तोषकुमारः सिंहः उपस्थितः आसीत्। सर्वे अधिकारी-कर्मचारीणश्च श्रद्धा-सुमनानि अर्पयन्तः वीर-शहीदान् नमस्कृतवन्तः।
स्मरणीयम् यत् लद्दाख-प्रदेशे स्थितं “हॉट स्प्रिंग” इत्येतत् स्थलं सर्वेषां भारत-आरक्षककर्मचारिणां कृते एकं तीर्थसमानं मन्यते। भारतीयतिब्बतसीमारक्षकबलस्य उप-आरक्षक-अधिकार्यः श्रीकरमसिंहः तस्य च केन्द्रीय-रिजर्व-आरक्षकबलस्य विंशतिः सहकर्मिणः 21 अक्टूबर 1959 दिने सागर-तलात् 4681 मीटर-उन्नते “हॉट स्प्रिंग” इत्यत्र भारत-सीमायाम् निगमन-कार्ये आसन्। तस्मिन् समये चीना-सैनिकैः पर्वत-शिखरात् भारतीय-निरीक्षणदलम् उपरि आक्रमणं कृतम्। तत्र 11 वीर-सपुत्राः शहीदाः अभवन्, अन्ये च बन्दिगृहं नीताः। तस्मात् कारणात् समग्रः भारतदेशः प्रतिवर्षं 21 अक्टूबर-दिनं “आरक्षक-स्मृति-दिवसः” इति रूपेण आचरति, सर्वासु आरक्षक-इकाइषु तस्मिन् वर्षे शहीदानां नामानि पठित्वा तेषां प्रति श्रद्धा-सुमनानि अर्पयित्वा स्मारयन्ति।
एकं सितम्बरं 2024 तः आरभ्य एकत्रिंशत् अगस्तं 2025 पर्यन्तं काले एकनवत्यधिकैशतम् (191) अधिकारी-कर्मचारीणः कर्तव्य-वेदीषु शहीदाः अभवन्, यत्र मध्यप्रदेशात् एकादश (11) अधिकारी-कर्मचारीणः सम्मिलिताः। शहीदानां नाम-पाठः सेनानी 15वीं / प्रथम वाहिनी विसबल इन्दौर श्री-अभिषेक-आनन्देन कृतः। प्रथम-वाहिनी, पञ्चदश-वाहिनी, आरएपीटीसी तथा होमगार्ड्-इन्दौर-इकाइभ्यः समागतैः सर्वैः अधिकारी-कर्मचारिभिः शहीदेषु सलामः दत्तः।
अस्मिन् समारोहे आरक्षक-महानिरीक्षकः (ग्रामीण-इन्दौर) श्री-अनुरागः, आरक्षक-महानिरीक्षकः (विसबल-पश्चिम-क्षेत्रः) श्री-चन्द्रशेखरः सोलङ्की, अतिक्रम-आरक्षक-आयुक्तः नगरीय-इन्दौर, आरक्षक-उप-महानिरीक्षकः (ग्रामीण-इन्दौर) तथा नारकोटिक्स-इन्दौर-इत्यादयः वरिष्ठाः अधिकारीणः सह सेवानिवृत्ताः आरक्षक-अधिकारीणः अपि श्रद्धाञ्जलिम् अर्पितवन्तः।
आरक्षकस्मृतिदिवसपरेडस्य कमाण्डः निरीक्षकः (विसबल) श्री-सतेन्द्रः शर्मा (पञ्चदश-वाहिनी) तथा उपकमाण्डः उपनिरीक्षकः (विसबल) श्री-गजराजः सिंहः चौहानः (प्रथम-वाहिनी) कृतवन्तौ। कार्यक्रमे जनप्रतिनिधयः, गणमान्याः नागरिकाः, नगर-सुरक्षा-समितेः सदस्याश्च बहुसंख्या उपस्थिताः आसन्, ये सर्वे कर्तव्य-बलिवेद्यां स्वप्राणान् न्यवेदयन् तेषां शहीदानां प्रति श्रद्धाञ्जलिम् अर्पितवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता