इंदौरम् - स्मृतिदिवसे कार्यक्रमे शहीदवीरजवानान् प्रति श्रद्धांजलिः अर्पिता
आरक्षकस्मृतिदिवसपरेडस्य आयोजनं सम्पन्नम्। इंदौरम्, 21 अक्टूबरमासः (हि.स.)। कर्तव्यपथे स्वप्राणानाम् आहुतिः प्रदायिनां शहीदानां स्मरणाय वर्षे वर्षे यथा-पूर्वं तथा अस्मिन् अपि वर्षे 21 अक्टूबरदिने मध्यप्रदेशस्य इन्दौरनगरे पञ्चदशम वाहिन्याः विशेषसशस
इंदौरः स्मृति दिवस पर कार्यक्रम में शहीद वीर जवानों को दी गई श्रद्धांजलि


आरक्षकस्मृतिदिवसपरेडस्य आयोजनं सम्पन्नम्।

इंदौरम्, 21 अक्टूबरमासः (हि.स.)।

कर्तव्यपथे स्वप्राणानाम् आहुतिः प्रदायिनां शहीदानां स्मरणाय वर्षे वर्षे यथा-पूर्वं तथा अस्मिन् अपि वर्षे 21 अक्टूबरदिने मध्यप्रदेशस्य इन्दौरनगरे पञ्चदशम वाहिन्याः विशेषसशस्त्र-बलस्य “महेश गार्ड लाइन” इत्यत्र श्रद्धाञ्जलि-कार्यक्रमः — शोक-परेड् (आरक्षक-स्मृति-दिवसः) — आयोजितः। अस्मिन् अवसरे मुख्य-अतिथिरूपेण नगरीय-आरक्षक-आयुक्तः श्री-सन्तोषकुमारः सिंहः उपस्थितः आसीत्। सर्वे अधिकारी-कर्मचारीणश्च श्रद्धा-सुमनानि अर्पयन्तः वीर-शहीदान् नमस्कृतवन्तः।

स्मरणीयम् यत् लद्दाख-प्रदेशे स्थितं “हॉट स्प्रिंग” इत्येतत् स्थलं सर्वेषां भारत-आरक्षककर्मचारिणां कृते एकं तीर्थसमानं मन्यते। भारतीयतिब्बतसीमारक्षकबलस्य उप-आरक्षक-अधिकार्यः श्रीकरमसिंहः तस्य च केन्द्रीय-रिजर्व-आरक्षकबलस्य विंशतिः सहकर्मिणः 21 अक्टूबर 1959 दिने सागर-तलात् 4681 मीटर-उन्नते “हॉट स्प्रिंग” इत्यत्र भारत-सीमायाम् निगमन-कार्ये आसन्। तस्मिन् समये चीना-सैनिकैः पर्वत-शिखरात् भारतीय-निरीक्षणदलम् उपरि आक्रमणं कृतम्। तत्र 11 वीर-सपुत्राः शहीदाः अभवन्, अन्ये च बन्दिगृहं नीताः। तस्मात् कारणात् समग्रः भारतदेशः प्रतिवर्षं 21 अक्टूबर-दिनं “आरक्षक-स्मृति-दिवसः” इति रूपेण आचरति, सर्वासु आरक्षक-इकाइषु तस्मिन् वर्षे शहीदानां नामानि पठित्वा तेषां प्रति श्रद्धा-सुमनानि अर्पयित्वा स्मारयन्ति।

एकं सितम्बरं 2024 तः आरभ्य एकत्रिंशत् अगस्तं 2025 पर्यन्तं काले एकनवत्यधिकैशतम् (191) अधिकारी-कर्मचारीणः कर्तव्य-वेदीषु शहीदाः अभवन्, यत्र मध्यप्रदेशात् एकादश (11) अधिकारी-कर्मचारीणः सम्मिलिताः। शहीदानां नाम-पाठः सेनानी 15वीं / प्रथम वाहिनी विसबल इन्दौर श्री-अभिषेक-आनन्देन कृतः। प्रथम-वाहिनी, पञ्चदश-वाहिनी, आरएपीटीसी तथा होमगार्ड्-इन्दौर-इकाइभ्यः समागतैः सर्वैः अधिकारी-कर्मचारिभिः शहीदेषु सलामः दत्तः।

अस्मिन् समारोहे आरक्षक-महानिरीक्षकः (ग्रामीण-इन्दौर) श्री-अनुरागः, आरक्षक-महानिरीक्षकः (विसबल-पश्चिम-क्षेत्रः) श्री-चन्द्रशेखरः सोलङ्की, अतिक्रम-आरक्षक-आयुक्तः नगरीय-इन्दौर, आरक्षक-उप-महानिरीक्षकः (ग्रामीण-इन्दौर) तथा नारकोटिक्स-इन्दौर-इत्यादयः वरिष्ठाः अधिकारीणः सह सेवानिवृत्ताः आरक्षक-अधिकारीणः अपि श्रद्धाञ्जलिम् अर्पितवन्तः।

आरक्षकस्मृतिदिवसपरेडस्य कमाण्डः निरीक्षकः (विसबल) श्री-सतेन्द्रः शर्मा (पञ्चदश-वाहिनी) तथा उपकमाण्डः उपनिरीक्षकः (विसबल) श्री-गजराजः सिंहः चौहानः (प्रथम-वाहिनी) कृतवन्तौ। कार्यक्रमे जनप्रतिनिधयः, गणमान्याः नागरिकाः, नगर-सुरक्षा-समितेः सदस्याश्च बहुसंख्या उपस्थिताः आसन्, ये सर्वे कर्तव्य-बलिवेद्यां स्वप्राणान् न्यवेदयन् तेषां शहीदानां प्रति श्रद्धाञ्जलिम् अर्पितवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता