द्वि दिवसीयभ्रमणे 7 नंबर दिनांके असमम् आगमिष्यति केंद्रीय वित्त मंत्री सीतारमनः
बिश्वनाथ (असमः), 21 अक्टूबरमासः (हि.स.)।केंद्रीयवित्तमन्त्री श्रीमती निर्मला सीतारमनः सप्तमं च अष्टमं च दिने द्विदिनीययात्रायै अस्मिन् असमे आगमिष्यति।केंद्रीयमन्त्री अष्टमे नवम्बरमध्ये बिश्वनाथजिलायाः गहपुरे भोलागुड़ीमध्ये आयोज्ये कार्यक्रमे भागं ग
द्वि दिवसीयभ्रमणे 7 नंबर दिनांके असमम् आगमिष्यति केंद्रीय वित्त मंत्री सीतारमनः


बिश्वनाथ (असमः), 21 अक्टूबरमासः (हि.स.)।केंद्रीयवित्तमन्त्री श्रीमती निर्मला सीतारमनः सप्तमं च अष्टमं च दिने द्विदिनीययात्रायै अस्मिन् असमे आगमिष्यति।केंद्रीयमन्त्री अष्टमे नवम्बरमध्ये बिश्वनाथजिलायाः गहपुरे भोलागुड़ीमध्ये आयोज्ये कार्यक्रमे भागं गृह्णीयात्।केंद्रीयमन्त्री सीतारमनः प्रथमा असमिया चलच्चित्रा ‘जयमती’ निर्माणस्थले भोलागुड़ीमध्ये निर्मितं शहीदकनकलताबरुवा विश्वविद्यालयस्य शिलान्यासं करिष्यति।

सर्वेः तु ७४० बीघा भूमौ निर्मास्य विश्वविद्यालयाय असमराज्ये प्रथमचरणे ३५० कोटि रूप्यकाणि व्ययं करिष्यति।

अस्मिन् सम्बन्धे अद्य असमराज्ये वित्तमन्त्री अंजन्ता नेओगः च राज्यस्य मुख्यसचिवः भोलागुड़ीं आगत्य आवश्यकतायाः परीक्षां कृत्वा अधिकारियों निर्देशान् दत्तवन्तः।तेषां उक्तं यद्भोलागुड़ीं निर्मास्य स्तरीयविश्वविद्यालयः क्षेत्रे जनानां कृते शिक्षायाः नवद्वाराणि उद्घाटयिष्यति।

हिन्दुस्थान समाचार