Enter your Email Address to subscribe to our newsletters
उत्तरकाशी, 21 अक्टूबरमासः (हि.स.)।दीपावलिपर्वणि सर्वे जिल्लायाः क्षेत्रे विद्युतविभागः चतुर्विंशत् (२४) घण्टानां विद्युत्आवंटनकार्ये सफलः अभवत्।
जिलाध्यक्षालयं च नगरपालिका-क्षेत्राणि—चिन्यालीसौड़्, बडकोट्, पुरोलापालिका च रङ्गवर्णदीप्तैः लाइटैः अलङ्कृतानि।
पुनः दीपावलिपर्वणि गतद्विदिनात् जलसंवहनस्य अभावात् चिन्यालीसौड़् नगरपालिका-क्षेत्रस्य जनाः जलस्य एकैक-बिन्दोः कृते भ्रमेण दृष्टाः।
पर्वकाले जलसंस्थानस्य प्रति उपभोक्तेषु विशेषा क्रोधः दृष्टः।
“जलम् एव जीवनम्, जलविना सर्वं शून्यम्” इति उक्तम्।
एषः शून्यता-भावः मध्ये धनतेरसः, लघुदीपावली च यथावत् अतीता।
पलिकाक्षेत्रे बहुषु वार्डेषु जल-पुरवठा द्विदिनपर्यन्तं निरन्तरं विहितम्।
अधिशासी अभियन्ता उपवेशने उक्तवान् यत् महोत्सवानुकूलं नियमितं जल-आवंटनस्य आदेशः प्रदत्तः।
तथापि सम्बन्धित विभागः उत्सवकाले पर्याप्तं जलं प्रदातुं अक्षमः अभवत्।
फलतः सर्वे व्यवस्थाः सन्नद्धाः अपि जलस्य अभावे उत्सवस्य उत्साहे विघ्नः जातः, जलव्यवस्थायाः संघर्षे च त्योहारः सम्पन्नः।
यद्यपि प्रशासनं स्वस्तरेण सर्वाः व्यवस्थाः यथायोग्यं कृताः।
पलिकाक्षेत्रे शान्ति-व्यवस्था स्थिरीकृता।
असहमतिविना तथा अन्याः अप्रियाः घटनाः विना प्रशासनस्य प्रत्येकः हस्तः शान्तिपूर्वकमुत्सवम् आयोजयितुं पूर्णं योगदानं दत्तवान्।
हिन्दुस्थान समाचार