Enter your Email Address to subscribe to our newsletters
देहरादूनम्, 21 अक्टूबरमासः (हि.स.)।चम्पावतजिलस्य टनकपुरनामके स्थाने ग्रामोन्नतिपरियोजनायाः अन्तर्गतं नारीसमूहैः ई-रिक्शा-संचालनं आरब्धम्। अस्य नूतनस्य प्रयत्नस्य फलरूपेण महिलाः आत्मनिर्भराः भूत्वा स्वजीवनमार्गे स्थैर्यं प्राप्नुवन्ति।
जिलस्य बोरागोठग्रामे ‘प्रेरणा’ इति महिला-समूहस्य अष्टौ सदस्याभ्यः अद्यतनदिनेषु मुख्यमन्त्रिणा पुष्करसिंहेन धामिना चाभयदानेन ई-रिक्शायाः कुञ्चिकाः प्रदानाः आसन्। अस्य परियोजनायाः अन्तर्गतं नारीणां आत्मनिर्भरतां प्रोत्साहयितुं दशलक्षरूप्यकाणां आर्थिकसहाय्यं समूहाय दत्तम्।
एषा अद्वितीया पहल न केवलं नारीणां स्वरोजगारसंवर्धने सहायकाः भविष्यन्ति, अपितु तासां व्यवसायिकक्रियाकलापेषु सहभागितायाः अवसरं अपि दास्यति।
रिप्-परियोजनायाः समन्वयकाः उक्तवन्तः यत् अस्य परियोजनया महिलानां आजीविकासर्जनार्थं च स्वयंचालितवाहनसंचालनार्थं च दशलक्षरूप्यकाणां आर्थिकसहाय्यं कृतम्। तस्मात् षटलक्षरूप्यकाणि अनुदानरूपेण, त्रिलक्षरूप्यकाणि बैंकरिणः ऋणरूपेण, एकलक्षरूप्यकं तासां स्वनिवेशनरूपेण निर्दिष्टम्।
एतेन न केवलं तासां जीविकावृद्धिः भविष्यति, अपि तु आत्मनिर्भरत्वं च सिध्यति।
‘प्रेरणा’समूहस्य सदस्यका कञ्चन नाम्ना उक्तवती यत् रिप्-परियोजनया तासां जीविकासंवर्धनार्थं टुकटुक् (ई-रिक्शा) प्रदानानि। एषु षटलक्षरूप्यकाणि सब्सिडीभूतानि, त्रिलक्षरूप्यकाणि ऋणरूपेण, एकलक्षरूप्यकं स्वांशदानरूपेण दत्तम्।
एषः प्रयत्नः तासां रोजगारवृद्धौ अत्यन्तं सहायकः भविष्यति। सा अपि उक्तवती यत् एते ई-रिक्शाः एकवारं विद्युत्पूर्णीकृताः शतकिलोमीटरपर्यन्तं सञ्चरन्ति॥
हिन्दुस्थान समाचार