रेलयात्रिसुविधानां निरन्तरविस्तारार्थं जेड्–आर्–यू–सी–सी सदस्येन आभारं प्रकटितवान्
body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}.cf1{font-family:Consolas;font-size:11pt;} रांची, 21 अक्टूबरमासः (हि.स.)। दक्षिणपूर्वरेलमार्गस्य क्षेत्रीयरेलउपयोक्तृपरामर्शदात्रीसमितेः (ZRUC
ट्रेन की फाइल फोटो


body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}.cf1{font-family:Consolas;font-size:11pt;}

रांची, 21 अक्टूबरमासः (हि.स.)। दक्षिणपूर्वरेलमार्गस्य क्षेत्रीयरेलउपयोक्तृपरामर्शदात्रीसमितेः (ZRUCC) सदस्यः अरुण–जोशी इत्याख्यः राँची–रेल–मण्डलस्य मण्डल–रेल–प्रबन्धकं (DRM) करूणा–निधि–सिंहं साक्षात्कृत्य राँचीरेलमण्डले यात्रीरेलसुविधानां निरन्तरविस्तारं उत्तम–रेल–व्यवस्थासुधारं च प्रति मण्डल–प्रशासनस्य प्रति कृतज्ञतां प्रकटितवान्। अरुण–जोशी इत्यनेन मङ्गलवारे प्रकाशिता प्रेस्–विज्ञप्त्या उत्सव–कालस्य अस्मिन् ऋतौ यात्रिकाणां सुविधायै अधिकविशेषरेलयानानि प्रवर्तितुं DRM तथा मण्डल–अधिकारीणः प्रति आभारः व्यक्तः। जोशीमहाशयेन उक्तं यत् पूर्वं सम्पन्नयोः DRUCC तथा ZRUCC–सम्मेलनोः, पत्रमाध्यमेन च, वर्षे 2023 रेल–मन्त्रिणा सह साक्षात्कारसमये च, शयनोपकरणेषु वर्ण–विविध–चादराः आरम्भणीयाः इति प्रस्तावितम्। तत् रेलमन्त्रिणा अधुना जयपुरे शुभारम्भितम् इति अवगतं कृतम्। मेलनकाले तेन राँची–आनन्दविहारटर्मिनलसुपरफास्टएक्स्प्रेस् (रेलयानसंख्या 12825), झारखण्ड–सम्पर्कक्रान्तिएक्स्प्रेस् इत्यस्य विस्तारः जयपुरपर्यन्तं, तथा हटियासांकी-श्रमिकविस्तारः बरकाकानापर्यन्तं कार्यः क्रियते इति अनुरोधः कृतः। सः याचितवान् यत् एते प्रस्तावाः 1 जनवरीतः प्रवर्तमाने नूतने समयसारिण्यां सम्मिलिताः भवेयुः। DRM करूणानिधिसिंह–नाम्ना अधिपतिः जोशीमहाशयस्य सर्वेषां परामर्षाणां विषये सकारात्मिक–प्रवर्तनस्य आश्वासनं दत्तवान्। तेन राँची–हटिया–स्थानकयोः रैम्पनिर्माणं, रेलयान–अन्तर्गतेषु नियमितटिकट्–परीक्षण–अभियानस्य सञ्चालनं, यात्रिक–सुविधासम्बद्धानाम् अन्यान् उपायान् च अपि निर्दिष्टवन्तः।

-----------

हिन्दुस्थान समाचार / अंशु गुप्ता