Enter your Email Address to subscribe to our newsletters
बांकुड़ा, 21 अक्टूबरमासः (हि. स.)।बांकुराधिपतेषु काली–पूजायां परम्परया आचर्यमाणः रिवाजः “मशाल् जले इञ्जो लो पिंजो लो” इति नामकः शनैः शनैः इतिहासस्य अङ्गं भवति।
अस्मिन् रिवाजे पाटकाठी–लघुकाष्ठ–गुच्छान् दहनं कृत्वा मशालः निर्मीयते स्म। गतरात्रौ एषः उत्सवः बांकुराधिपते ग्राम्यप्रदेशेषु आयोजिता, यत्र ग्रामवासिनः अधिकतमाः परिवारैः सह उत्सवे भागं ग्रहणवन्तः।
लघुशिशवः शताब्दीनां कालात् एतत् परम्परां गीतैः छन्दैश्च जीवितं धारयितवन्तः। परम्परागतछन्देषु शिशवः उक्तवन्तः —
“इञ्जला पिंजल धाय, माशा धाय / यत् माशाः सन्ति सर्वे कालीतलाय गच्छन्तु।”
“इञ्जल् काठी पिंजल् काठी, वृद्धः दादु स्वर्गे बत्ती।”
स्थानीयाः उक्तवन्तः यत् नगरीकरणस्य, आधुनिकजीवनशैलिकायाः च कारणात् एषा परम्परा अधुना न्यूनतया आचर्यते। शिशवः अपि अधुना तां जानातुं वा पालनं कर्तुं क्षमां वा रुचिं न्यूनां प्रदर्शयन्ति।
सांस्कृतिकविशेषज्ञाः अवदन् यत् यदि स्थानीयसमाजः एषः रिवाजः संरक्षयितुं प्रयत्नं न करोत, तर्हि एषो निक्षेपः पूर्णतया लुप्ता भविष्यति।
एवं बांकुराधिपतेषु एषा प्राचीनपरम्परा शीघ्रं सांस्कृतिक–स्मृतिस्वरूपे लुप्तिं प्राप्स्यति इति चिन्ता वर्तते॥
---------------
हिन्दुस्थान समाचार