Enter your Email Address to subscribe to our newsletters
लखनऊ, 21 अक्टूबरमासः (हि.स.)।मुख्यमन्त्री योगी आदित्यनाथः मङ्गलवासरे स्वस्य सर्वकारीवासात् पंजाबस्य प्रलयं प्रभावितकृषकाणां साहाय्याय सहस्रकुंतलम् गोधूमबीजानां सहायता वाहनानि हरितध्वजं प्रदर्शयित्वा प्रेषयामास।
एतस्मिन अवसरे कथितवान् सः – दीपावलिपर्वः पूर्ण उत्साहेन, हर्षेण च शान्तिपूर्वकवातावरणे मन्यते। उत्सवस्य वास्तविकं आनन्दं तर्हि, यदा वयं कस्यचित् पीडितस्य साहाय्याय स्थिताः स्याम। एवं भावेन अद्य अस्मिन् कठिनकाले उत्तरप्रदेशराज्यम् पंजाबस्य अन्नदाता कृषकाणां सह स्थितम् अस्ति।
मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत्पंजाबस्य कृषकाः एकाकिनः आपदां न भोगिष्यन्ति। प्रधानमन्त्री नरेंद्रमोदी नेतृत्वे द्विगतिनयानुसारः सर्वकारः (भारतसर्वकारः च उत्तरप्रदेशसर्वकारः च) प्रत्येकं आपदाग्रसितं नागरिकं सह स्थितम् अस्ति। भिक्षा रूपेण साहाय्यं वा, आर्थिकसहयोगः वा, पुनर्वासप्रयत्नः वा, सर्वत्र समायोज्यते। वयं कृषकाणां सशक्त, आत्मनिर्भर च समृद्धिं मिलित्वा कुर्याम।
मुख्यमन्त्री अवदत् यत्पंजाबः अस्माकं देशस्य एकः प्रमुखः राज्यः। स्वतन्त्रभारते कृषि आत्मनिर्भरता लक्ष्यम् प्राप्तुं एषः ऐतिहासिकं योगदानं अकरोत्। अद्य वर्षे अतिवृष्ट्या जनजीवनं दूषितम्। यावत् कृषकैः सुरक्षितं रक्षितं बीजसंग्रहं अपि प्रलयं ग्रस्तं जातम्, तेन आगामि फसलानां गंभीरप्रभावः सम्भाव्यते।
एवं भावना युक्तं आज कृषि विभागात् च उत्तरप्रदेश बीजविकास निगमात् ढयः सहस्राणि बोराः, यत् १००० कुंतलम् गोधूमबीजम् पंजाब प्रेष्यते। मुख्यमन्त्री अवदत् – यदा पंजाबे, हिमाचले च उत्तराखण्डे च प्रलयः आसीत्, तदा उत्तरप्रदेशसरकारेण एषां राज्येषु भिक्षासामग्री प्रेषिता आसीत्, च मुख्यमन्त्री राहतकोषात् धनराशिः अपि प्रदत्तवती।
मुख्यमन्त्री अवदत् – कस्यापि प्राकृतिकआपदायाम् उत्तरप्रदेशसरकारः प्रत्येकं आवश्यकं जनम् सहाय्याय स्थितम्, वर्तमानकाले च भविष्यति।
मुख्यमन्त्री अवदत् यत् पंजाबकृषकाणां कृते प्रेष्यमाणं १००० कुंतलम् गोधूमबीजम् “बीबी-३२७” जातेः, यस्य नाम करणशिवानी अपि ज्ञातम्। एषः रोगप्रतिरोधकः, बायो-फोर्टीफाइड् पोषणयुक्तश्च, केवलं १५५ दिने सम्पूर्णतया सिद्धः, हेक्टेरे ८० कुंतलपर्यन्त उपजाय योग्यः। एषः बीजः केवलं पंजाबकृषकाणां कृते सहाय्यं न करिष्यति, किन्तु उत्तरप्रदेशबीजविकास निगमस्य प्रगति दक्षता च सूचयिष्यति।
मुख्यमन्त्री अवदत् यत्यदा वर्तमानसरकारेण कार्यभारं ग्रहितम्, तदा निगमस्य अवस्था अत्यन्तं दयनीयाऽसीत्। अद्य निगमः १४८ करोड़् रुप्यकाणां लाभांशेण सञ्चालितः, केवलं एका वर्षे ३७ करोड़् रुप्यकाणां शुद्धलाभं प्राप्तवान्। एषः प्रमाणम् – यदि संस्थाः समर्पणेन ईमानदारीनेन च कार्यं कुर्वन्ति, तर्हि न केवलं लाभं प्राप्नुवन्ति, किन्तु कृषकाणां आत्मनिर्भरत्वे महत्वपूर्णं योगदानं दातुं शक्नुवन्ति।
मुख्यमन्त्री अवदत् यत्अस्माकं कृषकाः संस्थाश्च सह आत्मनिर्भरभारतम् अधिकृत्य नीवं दृढयन्ति। एतस्मिन् क्रमणि शीघ्रं लखनऊ नगरे प्राचीनप्रधानमन्त्री चौधरी चरणसिंहस्य स्मृतेः “सीडपार्क्” स्थाप्यते। तस्य सर्वाः औपचारिकताः पूर्णाः।
मुख्यमन्त्री अवदत् यत् दीपावलिपर्वेण सह पंजाबस्य सिखपरम्परायाः षष्ठः गुरु हरगोविंदजी महाराजस्य जयंती अपि मन्यते। तेषां जीवनात् सेवा, त्याग, परोपकार प्रेरणा लभ्यते। ते ५२ राजानां मुक्तिं प्रदत्तवन्तः, मानवतायाः अनुपमं उदाहरणं स्थापयन्तः। मुख्यमन्त्री अवदत् – जब गुरु हरगोविंदजी महाराजः हरमन्दिरसाहिबे आगतवन्तः, तदा पंजाबे दीपप्रज्वलनं जातम्। एवं यथा श्रीरामः १४ वर्षवनवासात् अयोध्यायां आगत्य दीपावलिं मन्यते, तथैव गुरुहरगोविंदजी महाराज आगमनस्मृत्या दीपावलिपर्वः पंजाबे अपि मन्यते।
एतस्मिन अवसरे मुख्यमन्त्री पंजाबस्य सर्वभ्रातृभगिन्यः, विशेषतः अन्नदाता कृषकाः, हार्दिकं शुभकामनां दत्तवान्। दीपावलिपर्वः गुरुहरगोविंदजी महाराजस्य जयंती च जीवनस्य नवशक्ति, सहयोग, संवेदना च प्रदत्तुं सहाय्यं करोतु।
एतस्मिन् अवसरे योगीसरकारे कृषि मन्त्री सूर्यप्रतापशाही, राज्य मन्त्री बलदेवसिंह औलख, पूर्वमन्त्री विधानपरिषदस्य सदस्यः महेन्द्रसिंह, उत्तरप्रदेश बीजविकास निगमस्य उपाध्यक्षः राजेश्वरसिंह, कृषि उत्पादन आयुक्तः दीपककुमार, प्रमुख सचिवः मुख्यमन्त्री कार्यालयस्य संजयप्रसाद, प्रमुख सचिवः कृषि रविन्द्रकुमार च अन्य अधिकारी उपस्थिताः आसन्।
---
हिन्दुस्थान समाचार