दरबार साहिबस्थले बंदीमुक्तिदिवसः तु दुर्गियाणा मंदिरे दीपावल्याः उत्साहः, उत्पन्नः संमर्दश्श्रद्धालूनाम्
-हिंदू-सिख एकतायाः संदेशं दास्यति अमृतसरः चंडीगढ़म्, 21 अक्टूबरमासः (हि.स.)।अमास्यायाः तिथेः उदयसम्बन्धिनि सञ्चरमाणे सन्देहे, अमृतसरनगरे स्थिते श्रीहरिमन्दिरसाहिबे अद्य मङ्गलवासरे बन्दीछोडदिवसस्य आयोजनं प्रवर्तते। पञ्जाबराज्ये कतिपये स्थानेषु दीपा
दीपावली के दाैरान दरबार साहिब का आलाैकिक दृश्य


दीपावली के दाैरान दरबार साहिब का आलाैकिक दृश्य


-हिंदू-सिख एकतायाः संदेशं दास्यति अमृतसरः

चंडीगढ़म्, 21 अक्टूबरमासः (हि.स.)।अमास्यायाः तिथेः उदयसम्बन्धिनि सञ्चरमाणे सन्देहे, अमृतसरनगरे स्थिते श्रीहरिमन्दिरसाहिबे अद्य मङ्गलवासरे बन्दीछोडदिवसस्य आयोजनं प्रवर्तते। पञ्जाबराज्ये कतिपये स्थानेषु दीपावलीपर्वः सोमवासरे एव सम्पन्नः, किन्तु अन्येषु जनपदेṣu बन्दीछोडदिवसदीपावल्योः एकत्र आचर्यमाणपरम्परायाः कारणेन मङ्गलवासरे उत्सवः क्रियते।

अद्य प्रभाते एव दरबारसाहिबं प्रति देशविदेशाभ्यागताः श्रद्धालवः आगत्य सन्ति। सामान्यदिनेभ्यः अपि अधिकं संगतानां आगमनं दृश्यते, यतः अद्य दीड्ढलक्षात् द्विलक्षपर्यन्तं भक्तजनानामागमनं सम्भाव्यते। स्वर्णमन्दिरे अद्य सायं एकलक्षघृतदीपानाम् प्रज्वलनं भविष्यति, विविधवर्णैः आतिशबाजिभिः सह शोभायामपि विस्तारः भविष्यति।

तत्रैव दुर्गियाणमन्दिरे अपि भक्ताः भगवतः श्रीरामस्य अयोध्याप्रत्यागमनस्य आनन्दोत्सवं दीपावलिरूपेण कुर्वन्ति। तस्मिन् स्थले त्रिलक्षाधिकश्रद्धालूनां आगमनं अपेक्ष्यते।

श्रीहरिमन्दिरसाहिबस्य प्रधानग्रन्थी ज्ञानी रघुबीरसिंहः अवदत्— “बन्दीछोडदिवसः केवलं प्रकाशस्य एव न, अपितु स्वातन्त्र्यस्य न्यायस्य च प्रतीकः।”

गुरुहरगोबिन्दसाहिबजी नाम महापुरुषः ग्वालियरकोट्यां निरुद्धान् द्विपञ्चाशद्राजान् मोचयित्वा अमृतसरं प्रत्यागतवान्। तस्य पुनरागमने संगतजनाः घृतदीपान् प्रज्वाल्य, दीपमालाः विन्यस्य, आतिशबाजिभिः सह हर्षोत्सवं कृतवन्तः। तस्मात् एव दिनं प्रतिवर्षं बन्दीछोडदिवसस्य रूपेण आचर्यते।

ज्ञानी रघुबीरसिंहः पुनराह— “स एव खलु बन्दीछोडः यः अन्यानपि मोचयति।”

एषः दिवसः आत्मस्वातन्त्र्यस्य, मानवाधिकारविजयस्य, अन्यायविरुद्धसंघर्षस्य च प्रतीकः इति। प्रतिवर्षवत् अद्यापि श्रीहरिमन्दिरसाहिबः दीपप्रभाभिः शोभितः भविष्यति, च जगति सर्वत्र स्थिताः सिखसंगतजनाः गुरुहरगोबिन्दसाहिबजी स्मृत्वा एतद् दिनं स्वातन्त्र्यस्य आदर्शरूपेण आचरिष्यन्ति।

---------------

हिन्दुस्थान समाचार