Enter your Email Address to subscribe to our newsletters
मुरादाबादम्, 21 अक्टूबरमासः (हि.स.)समाजवादीपार्टी वरिष्ठनायकः पूर्वमन्त्री आज़मखान् दीपावलिपर्वे दीयप्रज्वलनस्य विषये विशेषं व्याख्यानं कृतवान्।
ते मङ्गलवासरे रामपुरे स्ववसतिरे मीडिया कर्मिभिः संवादे अवदत् – ये जनाः दीयान् प्रज्वालयन्ति, ते यथेष्टं किञ्चिदपि आवर्तयितुं शक्नुवन्ति; परं ये दीयानि प्रकाशितानि कुर्वन्ति, तेषां उद्देश्यः उज्जवलता प्रदत्तुं, शीतलता दत्तुं, च द्वेषं नष्टयितुं।
उत्तरप्रदेशस्य पूर्वमन्त्री आज़मखान् दीपावली अवसरि अग्रे अवदत् – अहं बहूनि दिनानि गृहात् निर्गतः नासम्। तदपि जनाः मम समीपं आगच्छन्ति। ये जनाः मम समीपं आगच्छन्ति, ते मन्यन्ते – मया सह अन्यायः जातः। एते जनाः सम्भवतः प्रथमवारं एव मम समीपं एतेन श्रद्धया मिलन्ति। अहं मन्यामि – अस्य पृष्ठे दीर्घकुर्बानी स्थितम्। अहं तु प्रत्यक्षं भुक्तभोगी अस्मि। एते जनाः अत्यन्तं दुःखी भवन्ति। ते सम्यक् जानीतुम् इच्छन्ति – मया सह अन्यायः जातः। तेषां सहानुभूति मम कृते औषधिवत् कार्यं करोतिः।
अवधेयं यद् वर्तमानकाले पूर्वमन्त्रीः बहुषु मुकदमासु संलग्नः सन्ति। तान् दैवदृष्ट्या द्विवर्षपर्यन्तं सीतापुर जेलमध्ये व्यतीतानन्तरं सद्यः एव जमानतेन विमुक्तः अभवत्।
हिन्दुस्थान समाचार