Enter your Email Address to subscribe to our newsletters
आरक्षकस्मृतिदिवसः 2025
- बलिदानीजनानां स्मृतयः अस्मान् कर्तव्यनिष्ठा, अनुशासनं, च जनसेवायाः अमर-संदेशेन प्रेरयन्ति - योगी
लखनऊनगरम्, 21 अक्टूबरमासः (हि.स.)। मुख्यमंत्री योगी आदित्यनाथः सोमवासरे रिज़र्व-पुलिस-लाइनमध्ये आयोजिते आरक्षक-स्मृति-दिवस समारोहे प्रदेश-आरक्षकस्य वीर-बलिदानीनां नमनं कृतवान्। ते उक्तवन्ति यत् शहीदानां बलिदानं प्रदेशस्य राष्ट्रस्य च अमूल्यं सम्पत्तिः, यत् वयं कदापि विस्मर्तुं न शक्नुमः। तेषां स्मृतयः अस्मान् कर्तव्यनिष्ठा, अनुशासनं, च जनसेवायाः अमर-संदेशेन प्रेरयन्ति। मुख्यमंत्री उक्तवन्ति यत् प्रदेश-पुलिसः अत्यन्तं कठिनपूर्णपरिस्थितिषु अपराधनियन्त्रणं, -विधिव्यवस्था-सुदृढीकरणं, महिला-सुरक्षा च क्षेत्रे अनुकरणीयं कार्यं कृतवती।
मुख्यमंत्री उक्तवान् यत् आरक्षकविभागाय वित्तीयवर्षे 2025-26 मध्ये 4,061.87 कोटिः रुपयाणां बजटं स्वीकृतम्, यः पूर्ववर्षे 7 प्रतिशतं अधिकः।
शहीद-आरक्षककर्मिणां परिवाराय संवेदनशीलता
मुख्यमंत्री आदित्यनाथः उक्तवन्ति यत् वर्षे 2024-25 उत्तर प्रदेशे तीन वीरारक्षककर्मिणः — एसटीएफ निरीक्षक सुनील कुमार, मुख्य आरक्षी दुर्गेश कुमार सिंह (जौनपुर), आरक्षी सौरभ कुमार (गौतमबुद्ध नगर) — स्वजीवनानि अर्पितवन्तः। ते शहीदकर्मिणां परिजनेषु राज्य-सरकाराय संवेदनशीलतया कल्याणार्थं प्रत्येकं कदमं ग्रहीतुं प्रतिबद्धा अस्ति। 96 पुलिसकर्मिणः (केंद्रीयबल- अन्यराज्य-निर्मित यूपी आरक्षककर्मिणः सहित) आहत्य 30.70 करोड़ रुपयाणां आर्थिकसहायता प्रदत्ता।
आरक्षककर्मिणां सुविधायाः उपायाः
मुख्यमंत्री उक्तवन्ति यत् प्रदेश-सर्वकाराय आरक्षकबलस्य मनोबलं, कार्यकुशलता, व्यावसायिकदक्षता च सशक्तुं अनेकाः अभूतपूर्वाः उपायाः कृताः। सेवानिवृत्ति-मृत्युपरांत 90% जीपीएफस्य 2,511 प्रकरणानां भुगतानं कृतम्। उत्तरप्रदेशसामान्यभविष्यनिधिनियमावली 1985 अनुसारम् आरक्षकमुख्यालय-संभागस्य 108 कर्मिणः अग्रिमधनराशिं प्राप्तवन्तः। 234 आरक्षककर्मिणां मेधावी-बालकानां छात्रवृत्त्याः 51.10 लक्षरूप्यकाणि, अतिरिक्त-स्वीकृतिः 1.12 कोटिः रुपयाणि।
स्वास्थ्य-सुरक्षा उपायाः
519 चिकित्सासम्बद्ध प्रकरणेषु 11.85 कोटिः रुप्यक णि चिकित्साप्रतिपूर्तिरूपेण प्रदत्ता। 170 कर्मिणः जीवनरक्षक-निधेः 6.64 करोड़ रुपयाणि अग्रिमं प्राप्तवन्तः। 374 मृतक-आरक्षककर्मिणां आश्रितेभ्यः 11.86 करोड़ रुपयाणि बीमा-राशेः रूपेण, 124 आश्रितेभ्यः बैंक-ऑफ-बड़ौदा ‘बड़ौदा आरक्षकसैलरी पैकेज’ द्वारा 67.76 करोड़ रुपयाणि प्रदत्तानि।
कर्तव्यनिष्ठ-पुलिसकर्मिणां सम्मानः
34 कर्मिणः राष्ट्रपतिवीरतापदकं, 11 विशिष्ट सेवा पदकं, 145 सराहनीय सेवा पदकं प्राप्तवन्तः। गृह मंत्रालयेन 763 कर्मिणः उत्कृष्ट सेवा पदकं, 486 सराहनीय सेवा पदकं प्रदत्तम्। उत्कृष्टसेवा-आरक्षकपदकं 3 राजपत्रित अधिकारिभ्यः कृते। आरक्षकमहानिदेशकः 90 राजपत्रित, 404 अराजपत्रित कर्मिणः सम्मानचिन्हं प्रदत्तवान्। 35 प्लेटिनम, 115 गोल्ड, 789 सिल्वर प्रशंसा चिन्हं अपि प्रदत्तानि।
भर्ती-प्रशिक्षण उपलब्धयः
मुख्यमंत्री आदित्यनाथः उक्तवान् यत् यूपी आरक्षकनियुक्ति-प्रशिक्षणे अभूतपूर्व-उपलब्धयः प्राप्ताः। वर्षे 2017 तः अद्यापि 2.09 लाख आरक्षककर्मिणः नियुक्ताः, यत्र 34,000 महिलाः सम्मिलिताः। वर्तमानकाले 28,154 पदेषु भर्ती-प्रक्रिया, 2,391 पदेषु पदोन्नतिः प्रचलिता। 60,244 नव-नियुक्त आरक्षककर्मिणः हाइब्रिड-मॉडल् प्रशिक्षणं प्राप्तवन्तः, यत्र शारीरिक, विधिक, तकनीकी, साइबर-अपराध, एआई आधारित सिमुलेशन अभ्यासाः सम्मिलिताः।
निष्ठा-प्रामाणिकता-जनसेवा
मुख्यमंत्री आदित्यनाथः उक्तवान् यत् उत्तरप्रदेश-आरक्षकः देशस्य अतिविशालां अनुशासितां च बलं। एषा अस्माकं सुरक्षा, विश्वास, व्यवस्था च आधारः। सर्वे आरक्षककर्मिणः जनसेवा, कर्तव्यनिष्ठा, प्रामाणिकता च भावेन कार्यं कुर्वन्तु, उत्तर प्रदेशं सुरक्षितं, संवेदनशीलं, आधुनिकं च राज्यं कर्तुं निरंतरं प्रयत्नं कुर्वन्तु।
हिन्दुस्थान समाचार / अंशु गुप्ता