Enter your Email Address to subscribe to our newsletters
बीकानेरम्, 22 अक्टूबरमासः (हि.स.)। बीकानेरविकासप्राधिकरणेन (बीडीए) गोचरभूमिं 2043 तमे प्रस्तावितमास्टरयोजने अन्तर्भावयितुं कृतमधिग्रहणस्य निवेदनम् अधुना केन्द्रीयगृहमन्त्रिणः अमितशाहस्य समीपं प्रदत्तम्। बुधवासरे बीकानेरस्य ‘टीमधरणीधर’समूहस्य दुर्गाशंकराचार्य उर्फ टनुकाका तथा बीकानेरस्य प्रसिद्धकलाकारः नवदीपबीकानेरी इत्येतौ अहमदाबादनगरं गतवन्तौ, यत्र तौ प्रथमं केन्द्रीयगृहमन्त्रिणं अमितशाहं प्रति तस्य जन्मदिनस्य शुभाशंसनं कृत्वा ततः परं गोचरभूमेः अधिकरणमिति विषयं विस्तरेण निवेदितवन्तौ।
दुर्गाशंकराचार्यः नवदीपबीकानेरी च उक्तवन्तौ यत् बीकानेरविकासप्राधिकरणेन (बीडीए) गोचरभूमिं मास्टरयोजना–2043 मध्ये सम्मिलयितुं प्रयत्नः क्रियते, यस्य विरुद्धं अनेके ग्रामिणाः विविधसंस्थाः च विरोधं कुर्वन्ति। अस्य अधिकरणस्य विरोधे प्रदर्शनानि, धरनानि च सम्पन्नानि। गोचरभूमिं वैधानिकरूपेण रक्षितुं याचना कृता, तथा तस्य मूलस्वरूपरक्षणं, अस्मिन् विषय उपकुर्वन्तः अवैधानिककर्मकरिणः अधिकारिणः च विरुद्धं वैधानिककार्यवाही करणीयेति अपि आग्रहः कृतः। गौरवणीयं यत् बीकानेरस्य अनेके जनप्रतिनिधयः अपि गोचरभूम्याः संरक्षणं प्रति आग्रहं प्रकटितवन्तः। इदानीं दिनेषु विधायकः जेठानन्दव्यासोऽपि मुख्यमन्त्रिणं भजनलालशर्माणं मिलित्वा गोचरभूमिं मास्टरयोजनायां न सम्मिलयितुं याचितवान्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता