अभिनेता गायकश्च ऋषभटण्डनस्य दिल्ली–नगरे निधनम्
नवदेहली, 22 अक्टूबरमासः (हि.स.)। बॉलीवुडस्य अभिनेता गोवर्धन असरानी इत्यस्य निधनानन्तरं चलच्चित्र–जगत् पुनः दुःखदं समाचारं प्राप्तम्। प्रसिद्धः अभिनेता–गायकश्च ऋषभः टण्डनः अद्य अत्र हृदयाघातेन निधनं गतः। सः पञ्चत्रिंशद्वर्षीयः आसीत्। ऋषभः ‘फकीर’ इति
ऋषभ टंडन - फोटो सोर्स एक्स


नवदेहली, 22 अक्टूबरमासः (हि.स.)। बॉलीवुडस्य अभिनेता गोवर्धन असरानी इत्यस्य निधनानन्तरं चलच्चित्र–जगत् पुनः दुःखदं समाचारं प्राप्तम्। प्रसिद्धः अभिनेता–गायकश्च ऋषभः टण्डनः अद्य अत्र हृदयाघातेन निधनं गतः। सः पञ्चत्रिंशद्वर्षीयः आसीत्। ऋषभः ‘फकीर’ इति तस्य रंगनाम्ना अपि प्रसिद्धः आसीत्। तस्य असमयिक–मृत्युना भारतीय–चलच्चित्र–संगीत–क्षेत्रयोः महान् आघातः जातः।

ऋषभस्य सन्निकट–मित्रेण सामाजिक–माध्यमे तस्य निधनस्य पुष्टि–सूचना दत्ता। सः उक्तवान् यत् ऋषभः दीपावली–उत्सवं कर्तुं मुम्बई–नगरेभ्यः स्व–परिवार–सहितं दिल्लीम् आगतः, यत्र तस्मै आकस्मिकः हृदयाघातः अभवत्। वैद्यैः सर्वप्रयत्नः कृतः, तथापि तं रक्षितुं न शक्यत।

ऋषभ–टण्डनस्य असमयिक–निधनं केवलं तस्य परिवारं न, अपि तु तस्य सर्वान् प्रशंसकान् गाढं शोकितान् कृतवन्। सामाजिक–माध्यमेषु तस्य प्रशंसकाः निरन्तरं तस्य गीतान्, विडियो–चित्राणि, स्मृतयश्च साझा कुर्वन्ति। अनेकैः जनैः तं ‘आवाजस्य फकीरः’ इति सम्बोध्य श्रद्धाञ्जलिः दत्ता।

ऋषभस्य गीतानाम् अन्तः भक्तेः समर्पणस्य च प्रतिबिम्बः दृश्यते स्म। तस्य सर्वाधिकं प्रसिद्धं गीतं ‘शिव ताण्डव स्तोत्रम्’ तस्मै नवां ख्यातिं दत्तम्। अस्य गानस्य सामाजिक–माध्यमेषु च सङ्गीत–मञ्चेषु च कोटिशः दृश्याः प्राप्ताः। अन्ये तस्य प्रसिद्ध–गीताः सन्ति — ‘धू धू करके’, ‘फकीर की जुबानी’, ‘ये आशिकी’ इत्यादयः। तस्य स्वरः गम्भीरः भावनापूर्णश्च आसीत्, यः तं समकालीन–गायक–समूहात् भिन्नं करोत्।

भगवतः शिवस्य परमभक्तः आसीत् ऋषभः

सः केवलं कलाकारः न, किन्तु महादेवस्य परम–उपासकः अपि आसीत्। सः स्व–साक्षात्कार–वार्तासु सामाजिक–माध्यमेषु च प्रायः उक्तवान् — “मम प्रेरणास्रोतः ऊर्जाश्च महादेव एव।” तस्य गीतानाम् अन्तः शिव–भक्तेः छटा स्पष्टं दृष्टा। सः एकदा उक्तवान् — “यदि मम गीतासु शान्तिः अस्ति, तर्हि सा शिवकृपया।”

सामाजिक–माध्यमेषु विशालः प्रशंसक–समूहः

‘फकीर’ इत्याख्येन प्रसिद्धस्य ऋषभस्य सामाजिक–मञ्चेषु लक्षसंख्यकाः अनुयायिनः आसन्। तस्य प्रशंसकाः तस्य सजीव–संगीत–सत्राणाम् तथा आध्यात्मिक–गीतानाम् प्रतीक्षां कुर्वन्तः आसन्। सः सामाजिक–माध्यमेषु प्रायः जीवन–प्रेम–अध्यात्म–विषयान् प्रकाशितवान्, येन सः युवासु अपि लोकप्रियः जातः।

संगीत–जगतस्य अनेके विख्यात–कलाकाराः तस्य निधनं प्रति संवेदना व्यक्तवन्तः। बहवः संगीत–निर्देशकाः तं “व्यावसायिक–सफलतायाः अपेक्षया आत्मिक–संगीतस्य उपासकः कलाकारः” इति वर्णयन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता