भोपालात् हैदराबादं प्रति अद्य आरभ्य अतिरिक्तः उड्डयनमार्गः प्रवर्तिष्यते।
भोपालम्, 22 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य राजधानीभोपालनगरस्थराजाभोजविमानतलात् हैदराबादनगरं प्रति अद्य (अष्टविंशत्युत्तरद्विशतमे अक्टूबरमासे) एकः अतिरिक्तः विमानमार्गः प्रारभ्यते स्म। इण्डिगो-विमानकम्पन्या एषा सन्ध्याकाले सञ्चालितव्या भविष्यति
राजा भोज एयरपोर्ट


भोपालम्, 22 अक्टूबरमासः (हि.स.)।

मध्यप्रदेशस्य राजधानीभोपालनगरस्थराजाभोजविमानतलात् हैदराबादनगरं प्रति अद्य (अष्टविंशत्युत्तरद्विशतमे अक्टूबरमासे) एकः अतिरिक्तः विमानमार्गः प्रारभ्यते स्म। इण्डिगो-विमानकम्पन्या एषा सन्ध्याकाले सञ्चालितव्या भविष्यति। अस्य नूतनसेवायाः प्रारम्भेन यात्रिणां लाभः भविष्यतीति अपेक्ष्यते। राजाभोज-विमानपत्तनस्य निर्देशकः रामजी अवस्थी इत्यनेन उक्तं यत् वर्षाकालस्य समये या उड्डयनसेवाः निरस्ताः आसन्, ताः इदानीं शीतऋतौ पुनः प्रारभ्यन्ते। तस्मिन् क्रमणे भोपाल-हैदराबादयोः मध्ये एषा नूतना प्लाइट् अपि आरभ्यते। विमानसंख्या 6ई–7594 हैदराबादात् सायं 6.55 वादनात् निर्गमिष्यति, रात्रौ नववादने भोपालं प्राप्स्यति। यदा तु 6ई–7595 भोपालात् रात्रौ 9.20 वादनात् प्रस्थास्यति, तदा रात्रौ 11.30 वादनात् हैदराबादं प्राप्स्यति। एतस्य प्रारम्भेन हैदराबाद-भोपालयोः मध्ये द्वे विमानसेवे भविष्यतः। इण्डिगो-कम्पन्या सम्प्रति एका प्लाइट् प्रातःकाले हैदराबाद-भोपालयोः मध्ये सञ्चालितव्या अस्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani