Enter your Email Address to subscribe to our newsletters
अररिया 22 अक्टूबरमासः (हि.स.)। बिहारविधानसभानिर्वाचनस्य प्रसङ्गे भाग्यपरिक्षां कुर्वन्तः प्रत्याशिनः भगवतः शरणं गच्छन्ति, प्रत्येकं कालीपूजामण्डपं गत्वा मातरं कालीं प्रति जयस्य आशीर्वादं याचन्तः भ्रमन्ति। पूजामण्डपदर्शनस्य निमित्तेन ते मतदातॄन् अपि मिलित्वा ध्यानं देयमिति, हस्तौ संयोज्य मतप्रदानं कर्तुम् अपीलं कुर्वन्ति। यावत् यावत् ये नेतारः जनसमूहात् दूरीं स्थापयन्ति स्म, ते अद्य प्रत्याशिनः भूत्वा तां दूरीं न्यूनां कर्तुं प्रयत्नं कुर्वन्ति।
यत्र हिन्दूप्रत्याशिनः पूजापाठं कृत्वा भगवतः आशीर्वादं प्रार्थयन्ति, तत्र मुसलमानप्रत्याशिनः अपि मस्जिदेषु गत्वा जमात्सहितं नमाजं पठित्वा प्रार्थनां कुर्वन्ति। पृथक् पृथक् देवालयेषु मस्जिदेषु च गत्वा हस्तौ संयोज्य भगवतः च पैगम्बरहजरतमोहम्मदस्य च कृपां याचन्ति। जनपदे विविधानि कालिमन्दिराणि सन्ति, यत्र सप्तदशाधिकदशपूजासमितिभिः मातुः काल्याः प्रतिमा संस्थापिता। तत्र पूजापाठेन सह महाभोगप्रसादवितरणं क्रियते, प्रत्याशिनः समर्थकैः सह गत्वा केवलं पूजां न कुर्वन्ति, अपि तु महाभोगस्य प्रसादं संयुक्तरूपेण स्वीकुर्वन्ति।
ऽ
प्रत्याशिभिः पूजामण्डपेषु दानसहितं चढावं अपि समर्प्यते। अचानके परिवर्तितानां नेतॄणां समर्थकानां च भावं प्रति जनाः अपि सजगाः सन्ति। अतः अनेकत्र प्रत्याशीभूतानां नेतॄणां समर्थकानां च पुरातनप्रतिज्ञाः कार्यकर्तारः स्मारयन्ति। यावत् चुनावतापमानं शनैः शनैः वर्धते स्म, पर्वोत्सवानां मध्ये चुनावरङ्गः अपि वातावरणे मिश्रितः सञ्जातः।
हिन्दुस्थान समाचार / अंशु गुप्ता