मुख्यमंत्री नग्रामे महिला उद्यमिता अभियानस्य अंतर्गतं चेकवितरणम् एवं बह्वीनां विकास योजनानां करिष्यति शुभारंभम्
नग्रामः (असमः), 22 अक्टूबरमासः (हि.स.)।अस्मिन् दिने नगावनगरवासिनां कृते विशेषं महत्वं अस्ति इति असंराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा उक्तवान्। एषः दिवसः जनपदस्य सर्वाङ्गीणविकासस्य प्रतीकः भविष्यति इति ते अभिप्रेतवन्तः। मुख्यमन्त्रिणा सामा
मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा साझा तस्वीर।


नग्रामः (असमः), 22 अक्टूबरमासः (हि.स.)।अस्मिन् दिने नगावनगरवासिनां कृते विशेषं महत्वं अस्ति इति असंराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा उक्तवान्। एषः दिवसः जनपदस्य सर्वाङ्गीणविकासस्य प्रतीकः भविष्यति इति ते अभिप्रेतवन्तः।

मुख्यमन्त्रिणा सामाजिकसंजालमाध्यमेन एकं सन्देशं प्रकाशित्य उक्तं यत् — “मुख्यमन्त्री महिला-उद्यमिता-अभियानस्य अन्तर्गतं आज महिला-उद्यमिन्यः प्रारम्भिकपूंजीरूपेण धनचेकान् प्राप्स्यन्ति।”

तत् सह एव ते नगावजनपदे बहूनां विकासपरकाणां योजनानां उद्घाटनं लोकार्पणं च कर्तुं नियोजितवन्तः इति अपि उल्लिखितवन्तः।

डॉ. सरमा महोदयः अवदत् — एताः योजनाः निश्चितरूपेण नगावजनपदस्य प्रगतौ, नारीशक्तेः च सशक्तीकरणे, अत्यन्तं महत्वपूर्णं योगदानं करिष्यन्ति।

हिन्दुस्थान समाचार