बेलपहाडीप्रदेशेषु आदिवासि-क्षेत्रवेषु ‘गोरू जागान’ इति पर्वः आचरितः। आरात्रं मृदङ्गानां नृत्यानाम् स्वरलयः प्रसृतः।
झाडग्रामम् ,22 अक्टुबरमासः (हि.स.)/ दीपावलीनिशायां यत्र नगरप्रदेशेषु विद्युत्प्रकाशैः विस्फोटकानां च शब्दैः दिशः निनदन्ति, तत्र झाडग्रामस्य बेलपहाडी तदासन्नेषु च आदिवासिग्रामेषु अन्यः स्वरूपः दृश्यते — अत्र ‘गोरू जागान’ इत्यस्य नाम्ना पर्वणः आचर्यत
आदिवासी पर्व बेलपहाड़ी


गोरु जगान पर्व


झाडग्रामम् ,22 अक्टुबरमासः (हि.स.)/ दीपावलीनिशायां यत्र नगरप्रदेशेषु विद्युत्प्रकाशैः विस्फोटकानां च शब्दैः दिशः निनदन्ति, तत्र झाडग्रामस्य बेलपहाडी तदासन्नेषु च आदिवासिग्रामेषु अन्यः स्वरूपः दृश्यते — अत्र ‘गोरू जागान’ इत्यस्य नाम्ना पर्वणः आचर्यते।

एषः पर्व आदिवासिसमाजस्य भूमिदेव्याः पशुदेवतायाश्च प्रति कृतज्ञतासूचकः मन्यते।

स्थान्यपरम्परायाः अनुसारम्, दीपावलिद्वयरात्र्योः ग्रामवासी स्वगोपादीन् वृषभाषाश्च भूषयन्ति, तेषां शृङ्गेषु वर्णं लेपयन्ति, अनन्तरं गीतनृत्यडुगडुगिनिनादैः सह ‘गोरू जागान’ आचरन्ति — यस्य अर्थः अस्ति “गौरवृषभयोः जागरणम्”।

स्थान्यवृद्धाः वदन्ति — अस्य परम्परायाः मूलं शतवर्षशतानि पुराणानि सन्ति। लोककथासु उक्तम् — यदा अमावास्यायां पृथिवी अन्धकारे निमग्ना भवति, तदा गौः वृषभश्च ये जीवनस्य अन्नस्य च प्रतीकौ स्तः, तौ जाग्रयित्वा प्रकृतेः कृते आगामीवर्षस्य समृद्धिं प्रार्थ्यते।

बेलपहाडीग्रामवासी हरिभान हेम्ब्रम नामकः वदति — “अस्माकं पूर्वजाः उक्तवन्तः — यदि दीपावलिनिशायां गोरूं जाग्रयेत्, तर्हि आगामिवर्षे क्षेत्रेषु धान्यं समृद्धं भवति। अतः वयं रात्रौ नृत्यगानं कुर्मः — एषा न पूजा, किन्तु भूमिदेव्याः आशीर्वादरूपा।”

रात्रौ ग्रामे मर्दलढोलडुगडुगीनां निनादः गूंजति। महिलाः पारम्परिकवस्त्राणि धारयित्वा गीतानि गायतः, युवकाः मशालं धृत्य ‘गोरू जागान’ नामकं जुलूसं वहन्ति। प्रातःकाले पशून् तृणेन गुडेन च भोजयित्वा पूजा समाप्ता भवति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani