मुख्यमन्त्री डॉ. यादवः प्रदेशाध्यक्षः खण्डेलवालः च गृहमन्त्रिणम् अमितशाहं जन्मदिने शुभाशंसनैः अभिनन्दितवन्तौ।
भाेपालम्, 22 अक्टूबरमासः (हि.स.)। भारतात् वर्तमानराजनीतौ ‘चाणक्यः’ इति प्रसिद्धस्य अमित–शाहस्य अद्य अर्थात् २२ अक्टूबर दिनाङ्के जन्मदिनम् अस्ति। अद्य सः एकषष्टितमे वर्षे प्रविष्टः अभवत्। मध्य–प्रदेशस्य मुख्यमन्त्री डॉ॰ मोहनयादवः, भारतीयजनतापक्षस्य
मुख्यमंत्री डॉ. यादव  ने गृहमंत्री अमित शाह को जन्मदिन पर दी शुभकामनाएं


प्रदेश अध्यक्ष खंडेलवाल ने गृहमंत्री अमित शाह को जन्मदिन पर दी शुभकामनाएं


भाेपालम्, 22 अक्टूबरमासः (हि.स.)। भारतात् वर्तमानराजनीतौ ‘चाणक्यः’ इति प्रसिद्धस्य अमित–शाहस्य अद्य अर्थात् २२ अक्टूबर दिनाङ्के जन्मदिनम् अस्ति। अद्य सः एकषष्टितमे वर्षे प्रविष्टः अभवत्। मध्य–प्रदेशस्य मुख्यमन्त्री डॉ॰ मोहनयादवः, भारतीयजनतापक्षस्य प्रदेशाध्यक्षः हेमन्तखण्डेलवालः च अस्य अवसरस्य निमित्तं केन्द्रीय–मन्त्रिणं शाहं प्रति शुभाशंसनम् अकुरुताम्, तयोः उत्तमस्वास्थ्यं दीर्घायुष्यम् च कामितवन्तौ च।

मुख्यमन्त्री डॉ॰ मोहन–यादवः सामाजिक–माध्यमे ‘एक्स्’ इत्यत्र स्व–शुभकामनासन्देशे लिखितवान् — “अस्माकं सर्वेषां मार्गदर्शकः, जनप्रियनेता, माननीयः केन्द्रीयगृह–सहकारितामन्त्री श्री @AmitShah महोदयाय जन्मदिनस्य हार्दिकाः शुभकामनाः। राष्ट्रस्य सुरक्षायां, सुशासने, लोक–कल्याणे च भवतः अखण्डं समर्पणं प्रेरणादायकम् अस्ति। ईश्वरं प्रति भवतः उत्तमस्वास्थ्यं, दीर्घायुष्यं, यशस्विजीवनं च प्रार्थये।”

भारतीय–जनता–पक्षस्य प्रदेशाध्यक्षः हेमन्त–खण्डेलवालः अपि केन्द्रीय–मन्त्रिणं अमित–शाहं प्रति जन्मदिनशुभाशंसनम् अददात्। सः स्व–सन्देशे लिखितवान् — “कुशल–संघटकः, श्रेष्ठ–रणनीतिकारः, भारतस्य यशस्वीगृह–सहकारितामन्त्री आदरणीयः श्री अमित–शाह–महोदयः, भवतः जन्मदिनस्य हार्दिकाः बधायाḥ शुभकामनाश्च। बाबा–महाकालं प्रति भवतः आरोग्यपूर्णं, सुयशःपूर्णं, सुदीर्घं च जीवनं प्रार्थये।”

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani