Enter your Email Address to subscribe to our newsletters
कर्नाटकभूमौ १७७८ तमे वर्षे अक्टूबरमासस्य त्रयोविंशे दिने राणी चेन्नम्मा जाता आसीत्। सा भारतीयस्वातन्त्र्यसंघर्षस्य तासु प्रारम्भिकासु वीराङ्गनासु एकाकी आसीत् या आङ्ग्लराज्यस्य शासनस्य विरुद्धं शस्त्रं समारुह्य युद्धं कृतवती। सा किट्टूरराज्यस्य राणी आसीत्, या स्वस्य असामान्या वीर्येण, देशभक्त्या, नेतृत्त्वकौशल्यम् च प्रसिद्धा आसीत्। राण्याः चेन्नम्मायाः विद्रोहः १८२४ तमे वर्षे जातः आसीत्, यः झाँसिराण्याः लक्ष्मीबाय्याः संग्रामात् प्रायः त्रिंशद्वर्षपूर्वं जातः। यदा ब्रिटिश–ईस्ट–इण्डिया–कम्पनी ‘डॉक्ट्रिन् ऑफ् लैप्स्’ इत्यनेन नीतिनिर्देशेन किट्टूरराज्यं स्वाधीनं कर्तुम् उद्युक्ता आसीत्, तदा राण्या चेन्नम्मया आत्मसमर्पणस्य स्थाने संघर्षस्य मार्गः स्वीक्रतः। सा केवलं स्वदेशीयसैनिकान् संगठ्य न स्थापयामास, अपितु आङ्ग्लसेनायाः विरुद्धं अनेकसु मोर्चेषु दृढतया युध्यन्ती स्थितवती। अन्ततः तु आङ्ग्लसेनायाः महती शक्तेः पुरतः किट्टूरराज्यं पराजितं जातम्, राणी च कारागारं नीतवती। तथापि तस्याः वीरता, साहसम्, देशभक्तिश्च भाविन्यः पीढीः स्वातन्त्र्यार्थं संघर्षाय प्रेरयामास। कर्नाटकप्रदेशे राणी चेन्नम्मा झाँसिराण्याः लक्ष्मीबाय्याः सदृशं मान्यतां लभते। सा भारतीयइतिहासे नारीशक्तेः, साहसस्य, देशभक्तेः च प्रतीका भूत्वा अमरत्वं प्राप्तवती।
मुख्याः ऐतिहासिकाः घटनाः
१७६४ — मीर् कासिमः बक्सरयुद्धे पराजितः।
१९१० — ब्लांश् एस् स्कॉट् नाम्नी अमेरिकाया प्रथमास्त्री या एकाकिनी विमानं चालकयामास।
१९१५ — न्यूयोर्क् नगरमध्ये २५,००० स्त्रियः मतदानाधिकाराय प्रदर्शनं कृतवत्यः।
१९४२ — अल् अलामीन् युद्धे मित्रराष्ट्रैः जर्मनसेना पराजिता।
१९४३ — नेताजी सुभाषचन्द्रबोसः सिंगापुरे ‘झाँसिराणी ब्रिगेड्’ नाम सैन्यदलस्य स्थापना अकरोत्।
१९४६ — त्रिग्वेली (नार्वे) सः संयुक्तराष्ट्रसंघस्य प्रथमः महासचिवः नियुक्तः।
१९४६ — संयुक्तराष्ट्रमहासभायाः न्यूयोर्के प्रथमं अधिवेशनम्।
१९५८ — रूसीकविः उपन्यासकारश्च बोरिस् पास्तरनाक् साहित्यस्य नोबेल्पुरस्कारं प्राप्तवान्।
१९७३ — अमेरिकायाः राष्ट्रपतिः रिचर्ड् निक्सन् वाटरगेट् प्रकरणे टेप् प्रकाशने सहमतः।
१९७८ — चीनजापानयोः चतुर्दशवार्षिकशत्रुतायाः अन्तः औपचारिकतया घोषिता।
१९८० — लीबिया–सीर्ययोः एकीकरणघोषणा।
१९८९ — हंगरी राष्ट्रं गणराज्यरूपेण स्वयमेव घोषितम्।
१९९८ — पाकिस्तानः कश्मीरसमस्यायाः समाधानं आत्मनिर्णयेन करणीयम् इति पुनः आग्रहम् अकरोत्।
२००१ — नासा–संस्थायाः मार्स् ओडिसी नाम अन्तरिक्षयानं मंगलग्रहस्य परिक्रमा आरब्धवती।
२००१ — एप्पल्–संस्था आईपॉड् नाम उत्पादं विमोचितवती।
२००३ — ईराणेन अन्ताराष्ट्रियपरमाणुऊर्जाआयोगाय स्वीयाः परमाणुरिपोर्ट् समर्पिता।
२००६ — सूडानसरकारा संयुक्तराष्ट्रदूतं देशत्यागाय आदेशं दत्तवती।
२०११ — तुर्क्यदेशस्य वान् प्रदेशे ७.२ तीव्रतायाः भूकम्पः, ५८२ जनाः मृताः, सहस्राधिकाः घायलाः।
जन्मानि
१७७८ — राणी चेन्नम्मा — कर्नाटकस्य वीराङ्गना, स्वातन्त्र्यसेनानी च।
१८८३ — मिर्जा इस्माइलः — मैसूरराजस्य सचिवः।
१९२३ — भैरोंसिंहः शेखावत् — राजस्थानराज्यस्य पूर्वमुख्यमन्त्री, भारतस्य उपराष्ट्रपतिः च।
१९३७ — देवेनवर्मा — हिन्दीचलच्चित्रस्य प्रसिद्धः हास्याभिनेता।
१९५७ — सुनीलमित्तलः — उद्योगपति, एयरटेल्–संस्थायाः अध्यक्षः।
१९७४ — अरविन्द अडिगः — प्रसिद्धः भारतीयः आङ्ग्लभाषायाः उपन्यासकारः।
निधनानि
१६२३ — तुलसीदासः — कविः, ‘रामचरितमानस’ कर्ता।
१९६२ — सूबेदार् जोगेन्द्रसिंहः — परमवीरचक्र–सम्मानितः सैनिकः।
१९७३ — नेल्ली सेनगुप्ता — क्रान्तिकारी स्त्री।
२००५ — भोलाशंकरव्यासः — काशी–निवासी प्रसिद्धः साहित्यकारः।
२०१२ — सुनील गङ्गोपाध्यायः — बाङ्ग्लासाहित्ये सरस्वतीसम्मानितः लेखकः।
२०२१ — मीनू मुम्ताज् — प्रसिद्धा भारतीयाभिनेत्री।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani