Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 22 अक्टूबरमासः (हि.स.)।भारतीयजनतापक्षस्य दिल्ली प्रदेशाध्यक्षः वीरेंद्रसचदेवः बुधवासरे उद्घोषयत् यत् दिल्लीरेखा गुप्तासरकारेण भा.ज.पा.-स्य एकः अत्यन्तं महत्वपूर्णः निर्वाचनसंकल्पः पूर्णतया सिद्धः। अस्मिन संवत्सरे छठपूजायै यमुनातटे च अन्यत्र राजधानीमध्ये समग्रे १५०० घाटेषु भव्य आयोजनस्य व्यवस्था कर्तुं प्रयत्नः आरभ्यते।
वीरेंद्रसचदेवः पत्रकारवार्तायाम् उक्तवान् यत् छठपूजायै २३ विशालाः प्राकृतिकाः घाटाः यमुनातटे विकसिताः, तथा लगभग १३२० कृत्रिमाः घाटाः निर्माणार्थं प्रयत्नः क्रियते। जनसङ्कल्पानुसारं अन्येषु लगभग २०० स्थानेषु अपि कृत्रिमघाटनिर्माणाय चिन्हनं कृतम्।
सचदेवः अवदत् — “यत् उक्तं तत् कृतम्। भा.ज.पा.-सर्वकाले सन्निवेशनेन छठपूजा इत्यादयः सांस्कृतिकधार्मिकपर्वाः पूर्णश्रद्धया भव्यतया च सम्पूर्णतया आचर्यन्ते।”
सचदेवः आमआदमीपार्टी (आ.आ.पा.) प्रति लक्ष्यं स्थापयित्वा उक्तवान् — “गतवर्षे वयं छठपूजायाः पूर्वं यमुनायाः मैलावस्था तथा पूर्वमुख्यमन्त्री अरविंद केजरीवालस्य निष्क्रियता प्रकाशयामास। छठमैया कृपा तथा जनतायाः आशीर्वादेन अद्य दिल्लीमध्ये भा.ज.पा.-सर्कारः अस्ति।”
सचदेवः अपि अवदत् यत् दिल्लीभा.ज.पा.-सरकारेण आ.आ.पा. द्वारा यमुनातटे पूजायै आरोपितानां कथितप्रतिबन्धानां वास्तविकता प्रकटितवती, एवं भा.ज.पा.-कार्यकर्तृणां दीर्घकालीनानां याचनानां पूर्तिं कृतम्।
सचदेवः अवदत् यत् केवलं दिल्लीसर्वकारे नगरनिगमनश्च न, किन्तु सम्पूर्णभा.ज.पा.-संगठनं छठपूजायै समर्पितम् अस्ति। पूर्वांचलमोर्चा अध्यक्षेन संतोषोज्हायाः नेतृत्वे सर्वे प्राकृतिककृत्रिमघाटे महा-सफाई अभियानम् सञ्चाल्यते।
तेन एव अवदत् यत् दिल्लीमहापौरः राजा इकबालसिंहः घाटेषु सफाईव्यवस्थायाः निरीक्षणं कुर्वन्ति, तथा भा.ज.पा.-स्य सांसदाः, विधायकाः, पार्षदाः, वरिष्ठाः च पदाधिकारी सततं घाटानां निरीक्षणं कुर्वन्ति, पूर्वतयारिं मूल्याङ्कनं च कुर्वन्ति।
---------------
हिन्दुस्थान समाचार