Enter your Email Address to subscribe to our newsletters
जयपुरम्, 22 अक्टूबरमासः (हि.स.)। पंचदिवसीयप्रकाशपर्वणः चतुर्थे दिने बुधवासरे गोवर्धनपर्वतस्य पूजनम् आयोजितम्। गोः गोमयेन गोवर्धनपर्वतं निर्माय पूजनं कृतम्। श्रीपिंजरापोलगोशाला, दुर्गापुरागोशाला, हिंगोनियागोशाला च सहितं सर्वेषु गोशालासु गोमयगृहितं पर्वतं पूजितम्। कॉलोनियानां मन्दिरेषु अपि गोवर्धनपर्वतस्य झांकी स्थाप्य पूजनं कृतम्। गोवर्धनपर्वणः उपलक्ष्ये अन्नकूटमहोत्सवः हर्षोल्लासश्रद्धया सम्पन्नः। प्रातःकालं मंगला–आरती पश्चात् ठाकुर–श्रीजीकः पंचामृत–अभिषेकः कृतः, प्राचीनस्वर्णमयीपरोधानं धारणं कृत्वा विशेष–अलंकारेण शृङ्गारितः।
मध्यान्ह–कालः विशेष–अन्नकूटझांकी सज्जिता। छप्पनभोग, २५ प्रकाराः विशेषशाकम्, अन्नम्, कच्चेभोग–व्यञ्जनानि ठाकुरजीं अर्पितानि। महंतः अंजनकुमारगोस्वामी सन्निधौ मन्दिरस्य पश्चिमप्रांगणे तुलसीमंचे गोवर्धनपूजनं तथा गोवत्सपूजनम् आयोजितम्। आरती–भोगानन्तरं श्रद्धालुभ्यः अन्नकूटप्रसादं वितरितम्। विशेषझांकी–समये राजभोगझांकी न आसीत्। दर्शनार्थिनां सुविधायै आरक्षकः तथा मन्दिरप्रशासनद्वारा प्रभावीव्यवस्था कृताः, येन भक्ताः सुगमं दर्शनं प्राप्नुवन्ति। दीपावलीपूर्वं सहस्रं श्रद्धालुभ्यः गोविंददेवजीमन्दिरं दर्शनाय आगताः। मन्दिरपरिसरं राधे–राधे–जयकारैः गुंजितम्। दीप–झिलमिलात् मन्दिरस्य सौन्दर्यम् अनुपमं अभवत्। भक्ताः ठाकुरजीं दर्शनं कृत्वा आंगने दीपदानं कृतवन्तः। दीपोत्सवः रात्रौ विलम्बपर्यन्तं निरन्तरम् अभवत्।
मन्दिरस्य महंतः अंजनकुमारगोस्वामी–सन्निधौ भक्ताः ठाकुरजीं समक्ष दीपप्रज्वलनं कृतवन्तः। मन्दिरपरिसरे श्रद्धालवः दीपं प्रज्वलय्य भक्तिभावेन निमग्नाः दृश्यन्ते। एते दीपः केवलं मृत्तिका–दीपैः नासीत्, किन्तु भक्तानां हृदयेषु जलति आस्था–दीपः आसीत्, यस्मात् सम्पूर्णं पाटलनगरं भक्तिआनंदप्रकाशेन आलोकितम्। मोती–डूंगरी–गणेशजी, गलता–तीर्थ, चांदपोल–आपणस्य रामचंद्रजीमन्दिरं, चांदपोलहनुमानमन्दिरं च सहित अन्य–मन्दिरे श्रद्धालुभ्यः भीमसंख्यया आगताः। सायंकाले आरती–दीपदानसहितं मन्दिरपरिसरं प्रकाशमयम् अभवत्। भक्ताः ठाकुरजी–समक्ष दीपं प्रज्वलय्य स्वपरिवाराय सुख, स्वास्थ्य, समृद्धि च प्रार्थितवन्तः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता