दीघायां श्यामापूजायां सनातनधर्मसभा आयोजितः, शुभेन्दुः अधिकारी हिन्दू-एकतायाः सन्देशं दत्तवान्।
दीघा, २२ अक्टूबरमासः (हि.स.)। पूर्वमेदिनीपुरजनपदस्य दीघानगरे डॉ॰ श्यामप्रसादमुखर्जीव्यापारिसमितेः तत्वावधानेन भव्यः सनातनधर्मसभा-सेवाकार्यक्रमश्च आयोजितः। श्रीश्रीश्यामापूजाया उपलक्ष्ये सम्पन्ने अस्मिन् धार्मिके आयोजनस्य कार्यक्रमे प्रदेशस्य नाना
शुभेंदु अधिकारी दीघा के कार्यक्रम में


पूर्व मेदिनीपुर सनातन कार्यक्रम


दीघा, २२ अक्टूबरमासः (हि.स.)। पूर्वमेदिनीपुरजनपदस्य दीघानगरे

डॉ॰ श्यामप्रसादमुखर्जीव्यापारिसमितेः तत्वावधानेन भव्यः सनातनधर्मसभा-सेवाकार्यक्रमश्च आयोजितः।

श्रीश्रीश्यामापूजाया उपलक्ष्ये सम्पन्ने अस्मिन् धार्मिके आयोजनस्य कार्यक्रमे प्रदेशस्य नानामठमन्दिरेभ्यः आगताः साधवः, सन्ताः, समाजसेवकाः, श्रद्धालवः च बहुसंख्यया उपस्थिताः आसन्।

अस्मिन् अवसरे राज्यस्य नेता-प्रतिपक्षः शुभेन्दुः अधिकारी स्वसंबोधने धर्मस्य संस्कृतेः च रक्षणार्थं एकतायाः आह्वानं कृतवान्।

सः अवदत् —

“अद्यकालः सनातनसंस्कृतेः परम्पराणां च रक्षणकालः अस्ति। अस्माभिः स्वधर्मस्य राष्ट्रस्य च अस्मितायाः कृते सङ्घटिता भवितव्या। एष एव अस्माकं पूर्वजानां शिक्षणं च अस्माकं परिचयः च।”

अस्मिन् अवसरे वक्तारः अपि सनातनजीवनदर्शनम्, समाजसेवा, सांस्कृतिकएकता इत्येषु विषयेभ्यः स्वविचारान् प्रस्तुतवन्तः। श्रद्धालवः भजनैः, आरत्या, दीपप्रज्वलनैः च मातरं कालिं आराधितवन्तः।

समित्याः अध्यक्षः तपनमाइती सचिवभावेन्दुः च उक्तवन्तौ यत् —

“अस्य आयोजनस्य उद्देश्यः केवलं पूजा न, अपितु समाजे धार्मिक-एकतायाः, सेवानिष्ठायाः, सांस्कृतिकचेतनायाश्च प्रसारणम् अस्ति।”

कार्यक्रमस्य अन्ते सर्वे उपस्थिताः साधवः सन्ताश्च सम्मानिताः अभवन्, प्रसादवितरणं च कृतम्।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani