Enter your Email Address to subscribe to our newsletters
दीघा, २२ अक्टूबरमासः (हि.स.)। पूर्वमेदिनीपुरजनपदस्य दीघानगरे
डॉ॰ श्यामप्रसादमुखर्जीव्यापारिसमितेः तत्वावधानेन भव्यः सनातनधर्मसभा-सेवाकार्यक्रमश्च आयोजितः।
श्रीश्रीश्यामापूजाया उपलक्ष्ये सम्पन्ने अस्मिन् धार्मिके आयोजनस्य कार्यक्रमे प्रदेशस्य नानामठमन्दिरेभ्यः आगताः साधवः, सन्ताः, समाजसेवकाः, श्रद्धालवः च बहुसंख्यया उपस्थिताः आसन्।
अस्मिन् अवसरे राज्यस्य नेता-प्रतिपक्षः शुभेन्दुः अधिकारी स्वसंबोधने धर्मस्य संस्कृतेः च रक्षणार्थं एकतायाः आह्वानं कृतवान्।
सः अवदत् —
“अद्यकालः सनातनसंस्कृतेः परम्पराणां च रक्षणकालः अस्ति। अस्माभिः स्वधर्मस्य राष्ट्रस्य च अस्मितायाः कृते सङ्घटिता भवितव्या। एष एव अस्माकं पूर्वजानां शिक्षणं च अस्माकं परिचयः च।”
अस्मिन् अवसरे वक्तारः अपि सनातनजीवनदर्शनम्, समाजसेवा, सांस्कृतिकएकता इत्येषु विषयेभ्यः स्वविचारान् प्रस्तुतवन्तः। श्रद्धालवः भजनैः, आरत्या, दीपप्रज्वलनैः च मातरं कालिं आराधितवन्तः।
समित्याः अध्यक्षः तपनमाइती सचिवभावेन्दुः च उक्तवन्तौ यत् —
“अस्य आयोजनस्य उद्देश्यः केवलं पूजा न, अपितु समाजे धार्मिक-एकतायाः, सेवानिष्ठायाः, सांस्कृतिकचेतनायाश्च प्रसारणम् अस्ति।”
कार्यक्रमस्य अन्ते सर्वे उपस्थिताः साधवः सन्ताश्च सम्मानिताः अभवन्, प्रसादवितरणं च कृतम्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani