दीपोत्सवस्य समापनं गुरुवासरे : अद्य गोवर्धन पूजायां मंदिरेषु जातम् अन्नकूटस्य आयोजनम्
जोधपुरम्, 22 अक्टूबरमासः (हि.स.)।तमसः उपरि ज्योतिकैः विजयः, शान्ति-समृद्धिः आरोग्यं च प्रदर्शयितुं दीपोत्सवः गुरुवासरे भाईदूज सहितं समापनं भविष्यति। अद्य नगरे गोवर्धनपूजाया: उल्लासः सर्वत्र व्याप्य अस्ति। मन्दिरेषु अपि अन्नकूटमहोत्सवः अद्य आरभ्यते।
jodhpur


जोधपुरम्, 22 अक्टूबरमासः (हि.स.)।तमसः उपरि ज्योतिकैः विजयः, शान्ति-समृद्धिः आरोग्यं च प्रदर्शयितुं दीपोत्सवः गुरुवासरे भाईदूज सहितं समापनं भविष्यति। अद्य नगरे गोवर्धनपूजाया: उल्लासः सर्वत्र व्याप्य अस्ति। मन्दिरेषु अपि अन्नकूटमहोत्सवः अद्य आरभ्यते।

दीपावलिपर्वानन्तरं सूर्यनगरी जोधपुर नगरे गोवर्धनपूजायाः धूमः दृष्टुं लभ्यते। श्रद्धा, भक्ति, परम्परा च अद्भुतसंगमेन नगरेषु विविधेषु स्थानानि दृश्यते। गृहगृहेषु गोवर्धनपूजा सम्पूर्णविधिना उत्साहेन च सम्पन्ना।

जोधपुरे गुड़ारोड स्थिते गांधीनगर कॉलोनीमध्ये शिक्षाविद् अशोककुमारगुप्तस्य पर्यवेक्षणे सामूहिकगोवर्धनपूजायाः आयोजनं कृतम्। श्रद्धालुभिः गोबरात् पारम्परिकरूपेण गोवर्धननिर्माणं कृत्वा भक्ति-गीतैः सह पूजाऽर्चना कृतम्। ततः सामूहिकपरिक्रमा अपि सम्पादिता।

अस्मिन् आयोजनमध्ये गांधीनगर निवासीः ललिता गुप्ता, हिमांशुगुप्ता, प्रीति गुप्ता, गुप्तपरिवारस्य अन्यसदस्याः, कमलेशकुमारशर्मा, नीलकमलशर्मा, शुभंकुमारश्च भागं गृह्णन्ति। तत्र सह श्रद्धालवः शीतलकंवरः, यशोदाजोशी, गार्गीजोशी, मितु सिंहः, चेतनकुमारः, प्रीतमः, दक्षकुमारः, भूमिकुमारी च पूजायाम् सहभागी अभवन्।

दीपोत्सवस्य अस्मिन् श्रृंखलायाम् गोवर्धनपूजायाः विशेषमहत्त्वं अस्ति। स्त्रियः प्रातःकालम् उत्तिष्ठित्वा सम्पूर्णपरम्पराविधिनुसारं पूजां कृतवन्तः। अत्र द्वे अमावस्या एवस्मिन् संवत्सरे जातः, यतः कतिपयकानां परिवाराणां पूजाऽर्चना ह्यनागामिन्या सायंकाले सम्पन्ना, अन्येषां च प्रातःकाले गृहगृहेषु पूजा सम्पन्ना।

हिन्दुस्थान समाचार