एसआईआर इत्यस्मिन् मुख्यनिर्वाचनाधिकारिणां द्विदिवसीयसम्मेलनः अद्य आरब्धः।
नवदेहली, 22 अक्टूबरमासः (हि.स.)। निर्वाचनायोगः अक्तूबरमासस्य द्वाविंशतितमि त्रयोविंशतितमि च दिनाङ्के सर्वेषां राज्येषां केन्द्रशासितप्रदेशानां च मुख्यनिर्वाचनाधिकारिणां द्विदिवसीय सम्मेलनम् आयोजयितुं प्रवृत्तः अस्ति। अस्मिन् सम्मेलनसत्रे मतदाता–सू
Voter


नवदेहली, 22 अक्टूबरमासः (हि.स.)। निर्वाचनायोगः अक्तूबरमासस्य द्वाविंशतितमि त्रयोविंशतितमि च दिनाङ्के सर्वेषां राज्येषां केन्द्रशासितप्रदेशानां च मुख्यनिर्वाचनाधिकारिणां द्विदिवसीय सम्मेलनम् आयोजयितुं प्रवृत्तः अस्ति। अस्मिन् सम्मेलनसत्रे मतदाता–सूचीसंबद्धेषु विशेषगहन–पुनरीक्षण–विषयेषु विस्तीर्णा चर्चा भविष्यति। आयोगस्य कथनानुसारं सम्मेलनं नवीदिल्लीस्थिते द्वारका–प्रदेशे भारत–अन्ताराष्ट्रियलोकतन्त्रनिर्वाचनप्रबन्धनसंस्थान–नामके (आई.आई.आई.डीि.एम्.) संस्थाने आयोजितं भविष्यति।

अधिक्येन उक्तवन्तः यत्, अस्यां अवधौ आगामिनः मतदातासूचीपुनरीक्षणप्रक्रियायाः प्रभावकारिता तथा पारदर्शिता वर्धयितुं उपायाः चिन्तिताः भविष्यन्ति। सर्वे मुख्यनिर्वाचनाधिकारी स्वस्वराज्येषु प्राप्तानुभवान् चुनौतिंश्च अपि परस्परं साझां कर्तुं प्रार्थिताः सन्ति। उल्लेखनीयं यत् निर्वाचन–आयोगेन बिहारराज्ये सफलतया सम्पन्नस्य मतदाता–गहन–पुनरीक्षणस्य (एस्.आई.आर्.) अनन्तरं तत् सर्वदेशे प्रवर्तयितुं निश्चिन्तं कृतं अस्ति, इत्यपि उक्तं यत् अस्य विषयस्य प्रक्रिया आरब्धा अस्ति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani