षष्ठमहापर्वणः अवसरे फारबिसगञ्जनगरस्य शास्त्रीचतुष्पथे कार्यालयस्य शुभारम्भः सम्पन्नः
अररिया 22 अक्टूबरमासः (हि.स.)। लोकआस्थायाः सूर्योपासनायाश्च महापर्वणः षष्ठस्य अवसरे फारबिसगञ्जनगरस्य कोठीहाटचौकप्रदेशे बुधवासरे षष्ठपूजासमितेः कार्यालयस्य उद्घाटनं मुख्यपार्षदा वीणादेव्याः हस्तेन सम्पन्नम्। तस्मिन् अवसरे एव उपमुख्यपार्षदा नूतनभारत
अररिया फोटो:कार्यालय का उद्घाटन फीता काटकर करते मुख्य पार्षद


अररिया 22 अक्टूबरमासः (हि.स.)। लोकआस्थायाः सूर्योपासनायाश्च महापर्वणः षष्ठस्य अवसरे फारबिसगञ्जनगरस्य कोठीहाटचौकप्रदेशे बुधवासरे षष्ठपूजासमितेः कार्यालयस्य उद्घाटनं मुख्यपार्षदा वीणादेव्याः हस्तेन सम्पन्नम्। तस्मिन् अवसरे एव उपमुख्यपार्षदा नूतनभारती, श्रीरामसेनासंयोजकः प्रदीपदेवः, पार्षदः उमाशङ्करयादवः उर्फ बुलबुलयादवः, तथा षष्ठपूजासमितेः शास्त्रीचौकसंस्थानस्य सदस्याः अपि उपस्थिताः आसन्। पूजापाठवैदिकमन्त्रॊच्चारणयोः मध्ये मुख्यपार्षदा वीणादेवी, उपमुख्यपार्षदा नूतनभारती, श्रीरामसेनासंयोजकः प्रदीपदेवः च संयुक्तरूपेण सूत्रच्छेदनेन कार्यालयस्य शुभारम्भं कृतवन्तः। तस्मिन् समये उपस्थितजनानां मध्ये प्रसादवितरणं अपि अभवत्।

अस्मिन् अवसर एव मुख्यपार्षदा वीणादेवी अवदत् यत् लोकआस्थाया महापर्वणि षष्ठे विधिव्यवस्थासंरक्षणार्थं कार्यालयस्य उद्घाटनं कृतम्। सा उक्तवती यत् एषः आस्थाया महापर्वः अस्ति, नगरपरिषदप्रशासनस्य पक्षतः षष्ठपूजां प्रति सम्पूर्णव्यवस्था कृता अस्ति। षष्ठघाटस्य शौचस्वच्छता, दीपप्रकाशव्यवस्था, आवागमनाय मार्गमरम्मतिः, षष्ठव्रतीनां वस्त्रपरिवर्तनार्थं ‘चेंजिंगरूम्’ व्यवस्था च भविष्यति। षष्ठव्रतीनां कोऽपि क्लेशो न भवेत् इति हेतोः नगरपरिषद्प्रशासनस्य पक्षतः विशेषस्वच्छतायोजनया सह चूर्णस्य ब्लीचिंगपाउडरस्य च सिंचनं भविष्यति। मार्गेषु विद्यमानगर्ताः पूरयिष्यन्ति। सा उक्तवती यत् प्रतिवर्षं षष्ठपूजासमितिः शास्त्रीचौकं षष्ठव्रतीनां सेवार्थं विधिव्यवस्थासहितान्याः व्यवस्थाः करोति, यस्मिन् कार्ये नगरपरिषद्प्रशासनस्य पक्षतः सकारात्मकसहयोगः प्रदत्तः भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता