Enter your Email Address to subscribe to our newsletters
घंटात्मकविंलबेन बहूनि प्राप्नुवन् झांसीम्,आगरायां बेपटरी मालवाहकेन प्रभावितं यातायातम्
झांसी, 22 अक्टूबरमासः (हि.स.)।
मंगलवासरे रात्रौ विलम्बेन झाँसी-दिल्ली रेलपथे मालगाड़ी पटरिप्रसारिताः जाताः, यस्य परिणामे यातायातः भीषणरूपेण बाधितः। रेलविभागेन न्यू दिल्लीतः रानी कमलापति गन्तव्यं प्राप्यन्ती शताब्दी एक्स्प्रेस तथा हजरत् निजामुद्दीनतः खजुराहो गन्तव्यं प्राप्यन्ती वन्दे भारत एक्स्प्रेस च सहित अन्याः गाड्यः रद्दाः कृताः, किञ्चित् गाड्यः मार्गपरिवर्तिताः अपि। अतिरिक्ततया, अनेकाः गाड्यः अन्येषु स्टेशनिषु स्थिताः, याः अद्य झाँसीं षडतः नवपर्यन्तं घंटासु विलम्बेन आगतानि।
मंगलवासरे रात्रौ मथुरा समीपे वृन्दावन-रोड् अञ्जै-स्टेशनयोः मध्ये कोकः मालवाहकं त्रयः विभागाः विमार्गगाः प्रसारिताः। तेन दिल्ली-मुम्बई मार्गे यातायातः भीषणरूपेण बाधितः। अत्र रेलअधिकारिभ्यः सूचना प्राप्ता, तर्हि ते प्रतिप्राप्तस्थितिं ज्ञात्वा, गाड़ी यत्र गच्छन्ति, तत्रैव रोकिता। घटनास्थले आगत्य कर्मिणः जीर्णोद्धारकार्यं प्रारब्धवन्तः, किन्तु हानिः महान्, यतस्ततः षट् घण्टासु कर्म पूर्णं न शक्यत। यद्यपि, अद्यापि यानानि सामान्यगतिकेण न गच्छन्ति। ये गाड्यः रात्रौ झाँसीं आगन्तुं यथाशक्ति आसन्, ताः प्रातःपर्यन्तं न आगताः।
अस्य दुर्घटनायाः कारणेन अनेकाः गाड्यः मार्गपरिवर्तनं कृताः, यथा हजरत् निजामुद्दीनतः प्रत्यक्षतया आग्रा-कैंट् स्टेशनम् आगच्छन्ति। झाँसीं आगन्तुं गतिमान्, शताब्दी, वन्दे भारत एक्स्प्रेस तथा ताज एक्स्प्रेस इत्यादीनि गाड्यः अद्य रद्दानि।
अन्यगाड्यः यस्मिन्विलम्बेन झाँसीं आगत्य प्रभाविताः सन्ति, ताः इत्यादीनि विलम्बः प्राप्ताः –
11842 गीता-जयंती एक्स्प्रेस – ८ घण्टा
22692 बैंगलोर राजधानी – ६ घण्टा
12448 यूपी संपर्क क्रांति एक्स्प्रेस – ७ घण्टा
20806 एपी एक्स्प्रेस – ७.३० घण्टा
12626 केरल एक्स्प्रेस – ८ घण्टा
12920 मलवा एक्स्प्रेस – ८ घण्टा
12156 भोपाल एक्स्प्रेस – निजामुद्दीनतः आग्रातः मार्गपरिवर्तितः
11058 अमृतसर-दादर एक्स्प्रेस – ८ घण्टा
12622 तमिलनाडु एक्स्प्रेस – निजामुद्दीनतः आग्रा पर्यन्तं मार्गपरिवर्तितः
18238 छत्तीसगढ़ एक्स्प्रेस – मार्गपरिवर्तितः
12138 फिरोजपुर-मुम्बई पंजब मेल – मार्गपरिवर्तितः
12804 निजामुद्दीन-विशाखापत्तनम् स्वर्ण जयंती एक्स्प्रेस – मार्गपरिवर्तितः
अस्मिन्सम्बन्धे रेलजनसंपर्क अधिकारी मनोजकुमारसिंहे उक्तम् – “प्रभाते षट्-षाढे (६:३०) यातायातः सामान्यकृतः। रात्रौ आगन्तुं गाड्यः ६-८ घण्टासु विलम्बेन आगत्यन्ति। किञ्चित् गाड्यः दिल्लीतः मार्गपरिवर्तिताः। झाँसीं आगन्तुं गतिमान्, शताब्दी, वन्दे भारत तथा ताज एक्स्प्रेस अद्य रद्दाः। वर्तमानस्थितिं सामान्यं कर्तुं प्रयासः प्रवृत्तः।”
---------------
हिन्दुस्थान समाचार