Enter your Email Address to subscribe to our newsletters

पटना, 22 अक्टूबरमासः (हि.स.)।बिहारराज्यस्य विधानसभानिर्वाचनस्य २०२५ तमे वर्षे प्रथमचरणे एकशतैकविंशतिः (१२१) आसनानि अन्तर्भवन्ति, यत्र प्रमुखौ द्वे गठबंधने — राष्ट्रियजनतान्त्रिकगठबंधनः (राजग) तथा आई.एन.डीि.आई.ए. इत्याख्यः महागठबंधनम् — परस्परं प्रतिस्पर्धां कुर्वन्ति। अस्मिन् चरणे महागठबंधनः युवजनान् अधिकं विश्वासं प्रदर्शितवान्, तेषां प्रत्याशी राजगस्य प्रत्याशिभ्यः अल्पवयस्कतराः सन्ति। महागठबंधनस्य प्रत्याशिनां औसतवयः पञ्चाशत् वर्षाणि (५०) अस्ति, राजगस्य तु द्विपञ्चाशत् वर्षाणि (५२)। तेन उभयोः गठबंधनोः समष्ट्यां प्रत्याशिनां वयोमितिः एकपञ्चाशत् वर्षाणि (५१) प्राप्तः।
आयुवर्गविचारेण दृष्टे उभयोः गठबंधनयोः वरिष्ठाः नेतारः अपि क्षेत्रेषु प्रविष्टाः सन्ति। राजगमध्ये पञ्चदश वरिष्ठप्रत्याशिनः सन्ति, येषां वयः पञ्चषष्टिवर्षात् (६५) अधिकम्। महागठबंधनमध्ये तु नव वरिष्ठाः प्रत्याशी एवमेव सन्ति। एषु वरिष्ठेषु ज.दि.यू. दलस्य ११, भा.ज.पा. दलस्य ४, राजदस्य ५, सी.पी.आई. दलस्य ३, कांग्रेसदलस्य १ प्रत्याशी च अन्तर्भवन्ति। एतेषां समवर्तिनां युवा प्रत्याशिनां सङ्ख्या अपि उल्लेखनीया — पञ्चत्रिंशद्वर्षात् (३५) न्यूनवयस्काः २० प्रत्याशी अस्मिन् चरणे प्रतिस्पर्धां कुर्वन्ति।
एतेषां मध्ये सर्वाधिकवरिष्ठौ प्रत्याशी स्तः — हरनौत क्षेत्रात् ज.दि.यू. दलस्य हरिनारायणसिंहः तथा सीवान क्षेत्रात् राजदस्य अवधबिहारीचौधरी, उभयोः वयः अष्टसप्ततिवर्षाणि (७८) अस्ति। सर्वातियुवा प्रत्याशी अस्ति अलीनगर क्षेत्रात् भा.ज.पा. दलस्य मैथिली ठाकुर, या केवलं पञ्चविंशतिवर्षवयस्का। एते तथ्याः दर्शयन्ति यत् उभौ गठबंधनौ अनुभवस्य च युवा-ऊर्जायाः च समन्वितं रूपं क्षेत्रेषु प्रस्तुतवन्तौ।
कानिचन विधानसभाक्षेत्राणि तादृशानि यत्र वरिष्ठनेतानां मध्ये एव तीव्रा स्पर्धा दृश्यते। नालन्दा क्षेत्रे श्रवणकुमारः (६६) तथा कौशलेंद्रकुमारः (६०) मध्ये मुख्यलढा अस्ति। बरबीघा क्षेत्रे अपि कुमारपुष्पंजयः (६२) अन्यैः सह प्रतिस्पर्धते। एषा वरिष्ठानां मध्ये तीव्रनिर्वाचनस्पर्धा दर्शयति।
अन्येषु क्षेत्रेषु तु अनुभवी वरिष्ठाः प्रत्याशी युवान् प्रत्याशिनः प्रति चुनौतीं ददति। सन्देश क्षेत्रे ६७ वर्षीयः राधाचरणसिंहः २८ वर्षीयेन दीपुसिंहेन सह स्पर्धते। अलीनगर क्षेत्रे ६३ वर्षीयः विनोदमिश्रः २५ वर्षीयया मैथिली ठाकुर्या सह प्रतिस्पर्धति। गायघाट क्षेत्रे राजदस्य ५३ वर्षीयः निरंजनरायः ज.दि.यू. दलस्य ३० वर्षीयया कोमलसिंह्या सह प्रतियोगितां करिष्यति। एवं फतूहा क्षेत्रे ६९ वर्षीयः रामानन्दयादवः लो.ज.पा. दलस्य २९ वर्षीयया रूपाकुमार्या सह प्रतिस्पर्धते।
एवं राघोपुर, भोरे, जगदीशपुर, हसनपुर, मधेपुरा, महिषी, विभूतिपुर इत्यादिषु क्षेत्रेषु अपि वरिष्ठानां युवा-प्रत्याशिनां च मध्ये रोचकस्पर्धा दृश्यते।
अतः बिहारविधानसभानिर्वाचनस्य अस्य प्रथमचरणस्य विश्लेषणं दर्शयति यत् अस्मिन् चुनावे केवलं राजनैतिकबलमेव न, किन्तु अनुभवः युवदृष्टिः च निर्णायकभूमिकां वहिष्यतः। ये प्रत्याशी अनुभवं युवाशक्तिं च सम्यक् संयोजयन्ति, ते एव अस्मिन् निर्वाचनयुद्धे प्रमुखं स्थानं प्राप्स्यन्ति। वरिष्ठनेतृणां सशक्तसन्निधिः युवा-प्रत्याशिनां चुनौती च बिहारराज्यस्य राजनीतिकपरिदृश्यं नूनं रोचकं निर्णायकं च करिष्यतः।
---------------
हिन्दुस्थान समाचार