मध्यप्रदेशस्य गौतमपुरायां हिङ्गोटयुद्धपरम्परा दहन्त्या ज्वलनया सह जीविता अभवत्।
इंदौरम् , 22 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य इन्दौरजनपदस्य गौतमपुराग्रामे मङ्गलवासरस्य सायंकाले वार्षिकं हिङ्गोटयुद्धपरम्परारूपं उत्सवम्‌ दहन्त्या ज्वलनया सह जीवितमिवाभवत्। दीपावलिद्वितीयदिने आयोज्यमानः अयं पर्वः अस्मिन् वर्षेऽपि रोमाञ्चस्य, श्
मप्र में गौतमपुरा का हिंगोट युद्ध


इंदौरम् , 22 अक्टूबरमासः (हि.स.)।

मध्यप्रदेशस्य इन्दौरजनपदस्य गौतमपुराग्रामे मङ्गलवासरस्य सायंकाले वार्षिकं हिङ्गोटयुद्धपरम्परारूपं उत्सवम्‌ दहन्त्या ज्वलनया सह जीवितमिवाभवत्। दीपावलिद्वितीयदिने आयोज्यमानः अयं पर्वः अस्मिन् वर्षेऽपि रोमाञ्चस्य, श्रद्धायाः, च भयरसस्य च अद्भुतं संयोजनं वहन्‌ आगतः। यदा दह्यमानाः बारूदपूरिताः हिङ्गोटफलानि बाणवत् आकाशे प्रस्थितानि, तदा सम्पूर्णः ग्रामः तालिनिनादैः घोषैश्च निनादितः।

दूरदूरात् आगताः सहस्रशः दर्शकाः क्षेत्रस्य पार्श्वेषु स्थिताः अस्य अद्भुतस्य दृश्यस्य साक्षिणः अभवन्। यदा सूर्यः क्षितिजं प्रति गतः, तदा ढोलनिनादैः घोषैश्च सह गौतमपुरस्य तुर्रादलः, समीपग्रामस्य रूणजिग्रामस्य च कलङ्गीदलः युद्धक्षेत्रे अवतीर्णौ। क्षणमात्रेण उभयतः बारूदपूर्णानां हिङ्गोटानां वर्षा आरब्धा। दह्यमानज्वालाभिः आवृत्तानि तानि फलानि यदा गगनं प्रति अभ्यपतन्, तदा रात्रेः तमसि इवाकाशः स्वयं ज्वलितः इति प्रतीयमानम्‌। दर्शकाणां मध्ये रोमाञ्चो भयश्च समं दृश्यते स्म। केचन “तुर्रायाः जयः” इति घोषयन्ति स्म, अन्ये कलङ्गीदलेन दर्शितां वीर्यगौरवं प्रशंसन्तः ताल्यः अभ्यहनन्। अर्धद्विगुणघण्टापर्यन्तं प्रवृत्तम् एतत् अग्निक्रीडारूपं युद्धम्‌ अस्मिन् वर्षेऽपि कतिपयानां घातितानां दग्धानां च समाचारैः सह समाप्तम्‌।

क्षेत्रवैद्याधिकारी वन्दना केसरी इत्यनेन उक्तम् यत् प्रायः पञ्चत्रिंशद् जनाः लघुक्षतान् अलभन्त, यानां चिकित्सां तत्क्षणमेव कृता, पञ्च जनाः देपालपुरस्वास्थ्यकेन्द्रे चत्वारः इन्दौरमहावीरचिकित्सालये भर्ती कृताः। कथ्यते यत् अयं युद्धः प्रायः द्विशतपञ्चाशद् वर्षपूर्वं मोगलानां पराजयार्थं आरब्धः, परन्तु अधुना परम्परारूपेण प्रति वर्षं आयोजनं जातम्‌ यः क्षेत्रं उत्साहेन पूरयति। हिङ्गोटयुद्धे परम्परया द्वौ दलौ परस्परं सम्मुखौ — गौतमपुरस्य तुर्रादलः रूणजिग्रामस्य कलङ्गीदलश्च। सूर्यास्तानन्तरं उभयदलौ टोटेम्‌, ध्वजानि घोषांश्च वहन्तौ क्षेत्रे अवतीर्णौ। हिङ्गोटः नाम फलानि दीर्घवृत्ताकाराणि यानि शुष्कत्वेन बारूदेन पूर्यन्ते। दहित्वा यदा वीराः तान्यन्योन्यं प्रति प्रक्षिपन्ति, तदा गगनं दीपैः धूमैश्च निनादितं दीप्तं च भवति। प्रशासनम्‌ अग्रे एव सर्वसुरक्षाव्यवस्थां कृतवान्, अग्निशमनसेवा तथा रुग्णवाहनं स्थल एव स्थितम्‌। थाना-प्रभारी अरुणसोलङ्की इत्यनेन उक्तं यत् एकोनपञ्चाशत् जनाः घातिताः अभवन्। जनसमूहस्य उत्साहं दृष्ट्वा अर्धघण्टायाः पूर्वमेव युद्धं समाप्तं कृतम्‌।

इतिहासे निर्दिश्यते यत् प्रायः द्विशतपञ्चाशद् वर्षपूर्वं मराठवीरैः मोगलानां विरुद्धं संघर्षे अस्त्राभावात् ग्रामवासिभिः सूक्ष्मं उपायं विनिर्मितम्‌। ते शुष्केषु हिङ्गोटफलेषु बारूदं पूरयित्वा तानि स्वसंरक्षणाय प्रयुक्तवन्तः। तेन कालान्तरेण मराठवीर्यस्य प्रतीकत्वं प्राप्तम्‌। यदा युद्धाः समाप्ताः, तदा एषः लोकोत्सवरूपेण परिवर्तितः। अधुना अपि जनाः मन्यन्ते यत् अयं उत्सवः तस्य कालस्य वीर्य-ऐक्यभावस्य प्रतीकः।

स्थानीयवृद्धाः वदन्ति यत् हिङ्गोटयुद्धं न हिंसासूचकं, न वैरप्रदर्शकम्‌, किन्तु आस्थायाः साहसस्य च उत्सवः। अस्मिन् न कोऽपि जयिता, न पराजितः। उभयदलानां वीराः परम्परासम्मानार्थं भागं गृह्णन्ति, अन्ते च परस्परं आलिङ्ग्य भ्रातृभावस्य सन्देशं प्रयच्छन्ति। तदेव अस्य आयोजनस्य सौन्दर्यम्‌ — यत्र अग्निः ज्वलति, किन्तु द्वेषः न; यत्र विस्फोटकानां विस्फोटः भवति, किन्तु सम्बन्धाः न।

तथापि अयं उत्सवः यथा आकर्षकः तथैव जोखिमयुक्तः। संवत्‌ २०१७ तमे वर्षे युवकस्य मृत्युपश्चात् एषः विषयः उच्चन्यायालयं पर्यन्तं गतः। जनहितयाचिकायां उक्तं यत् अयं युद्धः अमानुषः, जीवितभयकरश्च। न्यायालयेन राज्यसर्वकारं प्रति निर्देशः कृतः यत् पर्याप्ता सुरक्षा सुनिश्चितव्या। तदनन्तरं प्रति वर्षं प्रशासनम्‌ स्थले आरक्षकान्‌ चिकित्सकान्‌ अग्निशमनवाहनानि च नियुक्तवन्‌। अस्मिन् वर्षेऽपि द्विशताधिकाः आरक्षकाः तथा १५ फुट्‌ ऊर्ध्वं अवरोधकाः स्थापिताः। प्रशासनम्‌ अवदत् यत् एषः उत्सवः जनभावनासम्बद्धः, अतः निषेधः न कर्तव्यः, किन्तु नियन्त्रितरूपेण आयोजनम्‌ उचितम्‌।

अद्य अयं उत्सवः केवलं धार्मिकपरम्परा न, अपितु प्रदेशस्य सांस्कृतिकपरिचयः अभवत्। प्रतिवर्षं गौतमपुरे च समीपग्रामेषु च बाजाराणां च प्रफुल्लता वर्धते। जनाः हिङ्गोटनिर्माणाय मासान्‌ पूर्वं एव सज्जन्ते। तेषां फलानां मध्ये बारूदं सूत्रं धातुशिरांसि च संयुज्य सज्जं क्रियते। युवानां मध्ये एतत् वीर्यपरीक्षारूपेण गण्यते। आयोजनकाले स्थानिकहोटलानां व्यापारः परिवहनसेवाः च अत्यधिकवृद्धिं प्राप्नुवन्ति। अनुमान्यते यत् केवलं द्विदिनेषु गौतमपुरक्षेत्रे लाखशः रुप्यकाणां व्यापारः भवति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani