Enter your Email Address to subscribe to our newsletters
- सेना प्रमुखस्य उपस्थितौ रक्षा मंत्रिणा मानद पदस्य प्रदीप्त प्रतीक चिह्नम् औपचारिक रूपेण दत्तम्
नव दिल्ली, 22 अक्टूबरमासः (हि.स.)।ओलम्पिक-पदकविजेता भाला-प्रेक्षकः नीरज् चोपड़ा भारतस्य रक्षामन्त्री श्री राजनाथ् सिंह तथा थलसेना-प्रधानः जनरल् उपेन्द्र द्विवेदी साक्षिणः सन्निविष्टस्य भारतीयसेनायाम् लेफ्टिनेन्ट् कर्नेल् (मानद्) उपाध्या सम्मानितः।लेफ्टिनेन्ट् कर्नेल् (मानद्) नीरज् चोपड़ा च स्वकीयकुटुम्बस्य सह वार्तालापे रक्षामन्त्रीनाऽवदत् यत् ते दृढता, देशभक्ति च उत्कृष्टतायै प्रयत्नस्य भारतीयसन्देशस्य प्रतीकः।
रक्षामन्त्री श्री राजनाथ् सिंह बुधवासरे साउथ् ब्लॉक् मध्ये पिपिङ् समारोहे उक्तं यत् स्टार् भाला-प्रेक्षकः द्विवारं ओलम्पिक-पदकविजेता नीरज् चोपड़ा प्रादेशिकसेनायाम् लेफ्टिनेन्ट् कर्नेल्-मानद् पदस्य चमचमाता प्रतीकचिह्नं औपचारिकतया प्रदत्तम्। श्री राजनाथ् सिंह अवदत् यत् नीरज् चोपड़ा अनुशासनस्य, समर्पणस्य च राष्ट्रियगौरवस्य सर्वोच्चमानकस्य प्रतीकः। ते केवलं क्रीडाजगतस्य न, किन्तु सशस्त्रसेनायाः प्रेरणास्रोतः अपि।
अस्मिन् अवसराय थलसेनाध्यक्षः जनरल् द्विवेदी च भारतीयसेनायाः प्रादेशिकसेनायाः अन्याः वरिष्ठाः अधिकारी उपस्थिता आसन्।
हरियाणायाः पानीपत्-जिलायाः खण्डरा ग्रामे २४ दिसंबर् १९९७ तमे जन्मितः नीरज् चोपड़ा अन्तर्राष्ट्रीय-एथलेटिक्से स्वकीयाः उल्लेखनीयाः उपलब्धयः देशं च सशस्त्रसेनां च गौरवान्वितवन्तः। ते २०१६ तमे भारतीयसेनायाम् भर्तीभूत्वा राजपूताना राइफल्स् मध्ये सेवा अकरोत्।
एषः स्टार् भाला-प्रेक्षकः २०२० टोक्यो ओलम्पिके ट्रैक् एण्ड् फील्डे प्रथमभारतीय-एथलीट् रूपेण स्वर्णपदकं जयित्वा इतिहासं निर्मितवान्। २०२४ पेरिस् ओलम्पिके रजतपदकं तथा २०२३ विश्व-एथलेटिक्स् चम्पियनशिपे स्वर्णपदकं जयित्वा उत्कृष्टं प्रदर्शनं निरन्तरं सञ्चालयितवान्। ते एशियाईक्रीडायाः, राष्ट्रमण्डलक्रीडायाः तथा डायमण्ड्-लीग् स्पर्धासु अपि बहूनि स्वर्णपदकानि प्राप्नुवन्ति। ९०.२३ मी. (२०२५) तेषां व्यक्तिगत-सर्वश्रेष्ठ-थ्रो भारतीयक्रीडाऐतिहासे एकः मीलपत्थररूपेण व्यवहृतः।
राष्ट्रस्य प्रति तेषां उत्कृष्टाः उपलब्धयः अनुकरणीयसेवा च सम्मानाय लेफ्टिनेन्ट् कर्नेल् (मानद्) नीरज् चोपड़ा अत्रैव संवत्सरे १६ अप्रैल् तमे राष्ट्रपति द्रौपदी मुर्मु द्वारा प्रादेशिकसेनायाम् मानद्-कमीशन प्रदानितम्। तत्पूर्वं ते पद्मश्री, मेजर् ध्यानचन्द् खेलरत्न पुरस्कारः, अर्जुन् पुरस्कारः, परमविशिष्टसेवापदकः तथा विशिष्टसेवापदकः च भूषिताः आसन्।
------------------
हिन्दुस्थान समाचार