Enter your Email Address to subscribe to our newsletters
मुंबई, बेंगलुरु, हैदराबाद, चेन्नई अथ नवदिल्ली इत्येषु उद्घटिष्यन्ते सेटेलाइटकार्यालयाः
एतैः सेटेलाइटकार्यालयैः राज्येभ्यः औद्योगिक विकासाय नूतनगतिः
लखनऊ, 22 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिणो योगिनः आदित्यनाथस्य नेतृत्वे उत्तरप्रदेश-सर्वकारेण निवेशकान् आकर्षयितुं अत्र एकः महत्त्वपूर्णः कदमः आहतः। अधुना भारतदेशस्य पञ्च प्रमुख-महानगराणि – मुम्बई, बङ्गलुरु, हैदराबाद्, चेन्नै तथा नवी दिल्ली इत्यत्र ‘इन्वेस्ट् यूपी’ सैटेलाइट् निवेश-प्रवर्धन-कार्यालयाः स्थापयितुं योजिताः।
अस्य प्रयोजनम् अस्ति – देशस्य महान् औद्योगिककेंद्रेभ्यः पूँजी-निवेशः प्रत्यक्षं उत्तरप्रदेशम् आनयितुं तथा निवेशकान् राज्यस्य नीतिषु संभावनासु च सम्पृक्तता।
प्रत्येकस्मिन् -कार्यालये समर्पित-स्टाफ् भविष्यति। मुख्यमंत्री योगी पूर्वमेव ‘इन्वेस्ट् यूपी’ पुनर्गठन-प्रस्तावं अनुमोदितवन्तः। तस्मिन् क्रमः सैटेलाइट् कार्यालयानां स्थापना-प्रस्तावः, यः राज्ये औद्योगिक-विकासाय नवीन-गतिकं प्रदास्यति।
प्रत्येक-कार्यालये एकः जनरल्-मैनेजर्, एकः असिस्टेंट्-जनरल्-मैनेजर्, द्वौ उद्यमी-मित्रौ, द्वौ एग्जिक्यूटिव्, द्वौ कार्यालय-सहायकः च कार्यं करिष्यन्ति। सर्वेषु पञ्च कार्यालयेषु वार्षिकं १२ कोटिः रुप्यकाणि अतिरिच्य व्ययः भविष्यति इति अनुमानम् अस्ति।
राज्य-सरकारायाः प्रवक्ता अवदत् – “एषः कदमः निवेशकैः निकटसंवादं वृद्धयितुं तथा राज्यस्य ‘ईज्-ऑफ्-डुइङ्-बिजनेस्’ छविम् अधिकं दृढीकर्तुं महत्त्वपूर्णः भविष्यति।”
मुख्यमन्त्री योगी अवदत् – “उत्तरप्रदेशः अधुना केवलं उपभोक्ता-राज्यं नास्ति, किन्तु निवेशकानां प्रियं गन्तव्यं अभवत्। सैटेलाइट् कार्यालयाः अस्मिन् दिशायाम् सेतु-कार्यं करिष्यन्ति। एतानि कार्यालयानि उत्तरप्रदेशस्य शीर्ष औद्योगिक-केंद्रेषु स्थायी-उपस्थितिं उद्घाटयिष्यन्ति तथा वैश्विक-निवेश-मानचित्रे नूतनं प्रतिमानं स्थापयिष्यन्ति।”
रणनीतिक-क्षेत्रेषु फोकसः – सरकारायाः योजनानुसारं प्रत्येक-नगरस्य सैटेलाइट् कार्यालयं तस्य भौगोलिक-औद्योगिक-विशेषतया अनुरूपं रणनीतिक-क्षेत्रेषु केन्द्रितं भविष्यति।
मुम्बई कार्यालयः – वित्तीय-सेवाः, पूर्वाधारः, फिनटेक्, ESG फण्ड्।
बङ्गलुरु कार्यालयः – GCC, एयरोस्पेस्, सेमीकण्डक्टर्, EV, डीपटेक्।
हैदराबाद् कार्यालयः – फार्मा, डेटा-सेंटर्, हेल्थटेक्, एंटरप्राइज् SaaS।
चेन्नै कार्यालयः – ऑटोमोटिव्, इलेक्ट्रॉनिक्स्, टेक्सटाइल्, हार्डवेयर-निर्माण।
नवी दिल्ली कार्यालयः – समर्पित ‘इन्वेस्ट् यूपी’ तथा एशिया-यूरोपीय-यूनियन सुविधा-कार्यालय।
--------------
हिन्दुस्थान समाचार