Enter your Email Address to subscribe to our newsletters
- 'जैमेक्स' अभ्यासः द्वयोर्देशयोःमध्ये विशेष रणनीतिकः वैश्विकसहकारितायाः आधारः
नव दिल्ली, 22 अक्टूबरमासः (हि.स.)।भारतीय-नौसेनायाः पोतः INS सह्याद्रि जापानदेशे सह समुद्री-चरण-अभ्यासं समाप्त्य हार्बर-चरणाय योकोसुका-बन्दरगाहे आगतः। स्वदेश-निर्मितः शिवालिक् श्रेणी-गाइडेड् मिसाइल् स्टेल्थ् फ्रिगेट् अस्मिन समुद्री-चरणे उन्नत-पनडुब्बी-रोधी-युद्धम् तथा मिसाइल्-रक्षा-अभ्यासं अन्तर्भूतम्।भारत-जापानयोः नौसेनयोः मध्ये 'JIMEX' अभ्यासः विशेष-रणनीतिकं च वैश्विक-साझेदारी आधाररूपेण कार्यं करोति।नौसेनायाः अनुसारं, योकोसुका आगमनपूर्वं जापान-भारत समुद्री-ाभ्यासः १६-१८ अक्टूबरमध्ये सम्पादितः, यस्मिन् INS सह्याद्रि तथा जापानी-पोताः असाही, ओमी च पनडुब्बी जिनरयू च भागं गृह्णतुः। समुद्री-चरणे उन्नत-पनडुब्बी-रोधी-युद्धम्, मिसाइल्-रक्षा-अभ्यासः, उड्डयन-सञ्चालनम्, च चलन्तः पुनःपूर्त्या अन्तर-संचालन-क्षमता वर्धिता।द्वयोः देशयोः साझेदारी हिंद-प्रशांत समुद्री-क्षेत्रे शान्ति स्थिरता सुनिश्चितुम् महत्त्वपूर्णः स्तम्भः अस्ति।योकोसुका-बन्दरगाहे बंदरगाह-चरणे INS सह्याद्रि-यन्त्रक्रीडायाः चालकदलः जापानी-समुद्री-आत्मरक्षा-बलस्य (JMSDF) युनिट्स् च विविध-व्यावसायिक-सांस्कृतिक आदान-प्रदानेषु सम्मिलिष्यन्ति। एतेषु क्रियासु – क्रॉस-डेck दौरे, सहयोगात्मक परिचालन-योजना, सर्वोत्तम-प्रथानां आदान-प्रदानं, तथा सौहार्द-एकता वर्धनाय संयुक्तयोग-सत्रं अन्तर्भविष्यति।अयं बंदरगाह-यात्रा हिंद-प्रशांत क्षेत्रे पोतस्य दीर्घ-दूरी-तैनात्याः प्रमुखक्रियायाः अपि अस्ति।जापान-सहिते समुद्री-अभ्यासे भागग्रहणं कृत्वा INS सह्याद्रि भारतस्य स्वदेशी-रक्षा-तन्त्रज्ञानस्य प्रति वर्धमानरुचिं तथा राष्ट्रस्य आत्मनिर्भर भारत दृष्टिकोनं प्रकटयति। २०१२ तमे नौसेनायां कमीशन-कृतः अयं बहु-भूमिका-स्टेल्थ् फ्रिगेट् विविध परिचालन-तैनात्यां द्विपक्षीय तथा बहुपक्षीय अभ्यासेषु भागं गृह्णाति।भारत-जापानयोः दीर्घकालिकं रणनीतिक-सहकारिता दृढा वर्तते, यस्मिन् रक्षा-सहयोगे समुद्री-सहयोगे च विशेष-सतर्कता प्रदत्ता। भारतीय-नौसेना JMSDF च स्वतंत्रं, मुक्तं समावेशी हिंद-प्रशांत दृष्टिकोणं धृत्वा वर्धमान-सहकारितायाम् अग्रणी आसन्।
------------
हिन्दुस्थान समाचार