उपनगरस्य छात्रा विधिशास्त्रस्य महाविद्यालयं परिवर्त्य अधुना कलकत्ताविश्वविद्यालयेन सम्बद्धायां नूतनायां संस्थायाम् अध्ययनं करिष्यति।
कोलकाताम् 22 अक्टुबरमासः (हि.स.)। कसबा–प्रदेशस्थिते साउथ् कोलकाता विधि–महाविद्यालये (नवसंयोजितप्रकोष्ठे) यत्र द्वितीयवर्षस्य एका छात्रा दुर्व्यवहारस्य मृगया जाता आसीत्, सा अधुना स्वमहाविद्यालयं परिवर्त्य अन्यस्मिन् कलकत्ताविश्वविद्यालये सम्बद्धे नू
कसबा लॉ कॉलेज


कोलकाताम् 22 अक्टुबरमासः (हि.स.)। कसबा–प्रदेशस्थिते साउथ् कोलकाता विधि–महाविद्यालये (नवसंयोजितप्रकोष्ठे) यत्र द्वितीयवर्षस्य एका छात्रा दुर्व्यवहारस्य मृगया जाता आसीत्, सा अधुना स्वमहाविद्यालयं परिवर्त्य अन्यस्मिन् कलकत्ताविश्वविद्यालये सम्बद्धे नूतने संस्थाने अध्ययनं करिष्यति।

तस्याः पितुः वचनं — “मम कन्या अधुना कलकत्ताविश्वविद्यालयसंबद्धे अन्यस्मिन् महाविद्यालये प्रवेशं प्राप्तवती। गतसप्ताहे तस्याः प्रवेशसम्बद्धाः सर्वाः औपचारिकताः पूर्णाः जाताः। सा उत्सवावकाशोपरान्तं नूतने संस्थाने अध्ययनं आरप्स्यति।”

सुरक्षानिमित्तं गोपनीयतानिमित्तं च नूतनमहाविद्यालयस्य नाम न प्रकाशितम्।

कलकत्ताविश्वविद्यालयस्य कार्यवाहका उपकुलपतिः संता दत्ता अपि तस्याः स्थानान्तरणस्य पुष्टि कृत्वा उक्तवती — “विध्यार्थिन्यै अध्ययनं निरन्तरं रहितुं विश्वविद्यालयस्य पक्षतः सर्वं साहाय्यं प्रदास्यते।” सा अवदत् — “अहं स्वयमेव तां छात्रां दृष्टवती, ताम् आश्वासनेन च उक्तवती यत् तस्याः अध्ययनमार्गे काचिदपि बाधा न भविष्यति।”

अयं प्रसङ्गः 25 जूनमासस्य रात्रेः, यदा महाविद्यालयपरिसरे तस्या छात्रैः सह दुर्व्यवहारः जातः। गतसप्ताहे न्यायालयेन एकं सुरक्षारक्षकं पिनाकी बनर्जीं जमानत इति दत्तवान्। आरम्भे छात्रया उक्तं यत् सः “लाचारः साक्षी” आसीत्, परं अन्वेषणे ज्ञातं यत् सः तस्मिन् काले रक्षककक्षे उपविष्टः आसीत्, किञ्च न कृतवान्, अतः सः अपि अभियुक्तः अभवत्।

अन्ये त्रयः अभियुक्ताः — मनोजीत् मिश्रा, जैब् अहमद, प्रमित् मुखर्जी — अद्यापि न्यायिकगृहे रुद्धाः सन्ति। तेषु मनोजीत् मिश्रः, यः पूर्वतया छात्रः आसीत् तथा अनुबन्धितकर्मचारिणः च, स एव मुख्याभियुक्तः। जैब् अहमदः प्रमित् मुखर्जी च अपराधे साहाय्यं कृतवन्तौ इति आरोपः अस्ति।

सूत्रैः कथ्यते — मनोजीत् मिश्रस्य पूर्वमेव आपराधिकइतिहासः आसीत्, किन्तु महाविद्यालयप्रशासनमं नियुक्तिकाले तं तथ्यम् उपेक्षितवान्। उच्यते च — एते त्रयः अभियुक्ताः तृणमूल–कांग्रेसस्य छात्र–सेवाभागेन सम्बद्धाः आसन्।

एतेन घटनया सर्वस्य राज्यस्य अन्तः गम्भीरः आक्रोशः उत्पन्नः जातः, महाविद्यालय–परिसरेषु सुरक्षा–व्यवस्थायाः प्रशासनिक–उत्तरदायित्वस्य च विषये गम्भीरप्रश्नाः उद्भूताः।

हिन्दुस्थान समाचार / Dheeraj Maithani