बिहारे पुनरपि एनडीए-संयुक्तं शासनं भवितुमर्हति, ग्रहनक्षत्राणि तदर्थं संकेतं ददति — काश्याः ज्योतिषविदाम् अभ्यर्थनाः।
वाराणसी, २२ अक्टूबरमासः (हि.स.)। बिहारराज्यस्य विधानसभानिर्वाचनस्य प्रथमपर्वस्य नामाङ्कनप्रक्रिया सम्पन्ना जाता। राजनैतिकसञ्चलनं चरमसीमां प्राप्तम् अस्ति। सत्तारूढः एनडीए-संघः विपक्षीयमहागठबन्धनं च स्वस्वविजयस्य अभ्युपगमं कुर्वन्ति। एतस्मिन् मध्ये
नितिश की फाइल फोटो


ज्योतिषविद डॉ श्वेतांक


वाराणसी, २२ अक्टूबरमासः (हि.स.)। बिहारराज्यस्य विधानसभानिर्वाचनस्य प्रथमपर्वस्य नामाङ्कनप्रक्रिया सम्पन्ना जाता। राजनैतिकसञ्चलनं चरमसीमां प्राप्तम् अस्ति। सत्तारूढः एनडीए-संघः विपक्षीयमहागठबन्धनं च स्वस्वविजयस्य अभ्युपगमं कुर्वन्ति। एतस्मिन् मध्ये काश्यां निवसन् युवा-ज्योतिषविद् समाजसेवी च डॉ॰ श्वेताङ्कमिश्रः स्वस्य ज्योतिषीयमूल्याङ्कनस्य आधारेण महत्त्वपूर्णं वक्तव्यं दत्तवान्। तेन उक्तं यत् अस्य वर्षे पुनः बिहारराज्यस्य सत्ता एनडीए-संघस्य हस्तेषु भविष्यति।

डॉ॰ मिश्रः ‘हिन्दुस्थानसमाचार’ इत्यस्मै विशेषसंवादे उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदी, मुख्यमन्त्रिणः नीतिशकुमार, राजदनेतुः तेजस्वीयादव, लोजपा(रामविलास)नेतुः चिरागपासवान, कांग्रेसनेतुः राहुलगान्धी, रणनीतिकारस्य प्रशान्तकिशोरस्य च लब्धजन्मकुण्डलीनां ज्योतिषीयविश्लेषणस्य आधारेण एषः निष्कर्षः आगतः। तेनोक्तं यत् अष्टादश अक्टूबरतिथौ जातः महत्त्वपूर्णः खगोलपरिवर्तनः — बृहस्पतेः कर्कराशौ प्रवेशः — अस्य प्रभावः अपि निर्वाचनसमीकरेषु दृश्यते।

नीतिशकुमारस्य कुण्डल्यां ‘राजयोगस्य‘ सहवासः

तेन उक्तं यत् नीतिशकुमारस्य कुण्डली मिथुनलग्ना वृश्चिकराशिसंयुक्ता भवति। 18 अक्टूबरपूर्वं बृहस्पतिः चन्द्रात् अष्टमे भावे स्थितः आसीत्, यः अनुकूलः न भवति। अधुना तु बृहस्पतिः चन्द्रात् नवमे भाग्यभावे स्थितः अस्ति, येन शक्तिशाली ‘राजयोगः’ निर्मीयते। तस्य प्रभावेन नीतिशकुमारः सत्ताविरोधभावं (anti-incumbency) अपि अतिवर्त्य विशेषं न हानिं प्राप्स्यति।

मोदीकुंडली सर्वसशक्ता, राहुल–तेजस्वी दुर्बलौ

डॉ॰ मिश्रस्य मतम् — प्रधानमन्त्रिणः नरेन्द्रमोदीकुंडली तुलनया सर्वाधिकं सशक्तं दृश्यते। वर्तमानकालः तस्य कृते मध्यमफलदायकः सन् अपि विपक्षनेतॄणां तुलनेन अग्रगण्यं लाभं ददाति।

राहुलगान्धेः कुण्डल्यां राहुशनीयुग्मेन ‘शापितयोगः’ जातः अस्ति, यः तस्य नेतृत्वे कांग्रेसदलेन लब्धं प्रदर्शनं सीमितं करिष्यति। महागठबन्धने कांग्रेसात् अन्ये दलाः श्रेष्ठस्थितिं प्राप्स्यन्ति।

तेजस्वीयादवस्य कुण्डल्यां विषये ज्योतिषविदां मतभेदः अस्ति। यदि कुंभलग्नं स्वीकृत्य विश्लेष्यते, तर्हि सः शनेः सार्धसप्तप्रभावस्य अन्तिमपर्वे वर्तते। ज्योतिषभाषायाम् एषः कालः ‘संकटे सिद्धः’ इति कथ्यते — यः संघर्षयुक्तः तु भवति, किन्तु सत्ताप्राप्तौ असमर्थः। अतः सः निर्णायकभूमिकां प्राप्तुं न दृश्यते।

चिरागपासवानस्य तेजोवृद्धिः सम्भाव्यते

मिश्रः आह — ज्योतिषीयगणनानुसारं लोजपा(रामविलास)नेता चिरागपासवानस्य कृते एषः निर्वाचनः अतीव विशेषः भविष्यति। सः एनडीए-मध्ये उदयमानः शक्तिरूपेण प्रकटिष्यते। निर्वाचनानन्तरं तस्मै महती उत्तरदायित्वं दातुं प्रबलसंभावना दृश्यते।

डॉ॰ मिश्रस्य मतं यत् सीमाञ्चलप्रदेशेषु महागठबन्धनस्य लाभः सम्भवति, किन्तु नगरप्रदेशेषु मध्यमवर्गीयक्षेत्रेषु च एनडीए-संघस्य अग्रता स्पष्टा दृश्यते। भाजपा–जदयू–लोजपा(रामविलास)संयोजनं शहरीमतदातृणां मध्ये दृढं समर्थनं धारयति।

एनडीएपक्षे ग्रहनक्षत्राणां संकेताः

यावत् उपलब्धं समग्रं ज्योतिषीयविश्लेषणम् अध्ययनं च दृष्ट्वा डॉ॰ श्वेताङ्कमिश्रः आह यत् बिहारविधानसभानिर्वाचनम् २०२५ तमे वर्षे एनडीए-संघः पुनः शासनरूपेण सिद्धिं प्राप्स्यति। यद्यपि राजनैतिकसमीकरणानि कालानुसारं परिवर्तन्ते, तथापि ग्रहनक्षत्राणां सन्देशः अस्यवार्षे एनडीएपक्षे एव दृश्यते।

हिन्दुस्थान समाचार / Dheeraj Maithani