कोलकाता संजाता चीनतः साक्षात् वायुसेवावत् प्रथमं नगरं भारतीयम्
कोलकाता, 22 अक्टूबरमासः (हि.स.)।पञ्चवर्षीयन्तरालस्य अनन्तरं कोलकाता पुनः चीनस्य मुख्यभूमेः प्रति प्रत्यक्षं हवाई-संपर्कयुक्तं देशस्य प्रथमं नगरं भविष्यति। इंडिगो एयरलाइन्स् उद्घोषयति यत् सा २६ अक्टूबरात् कोलकाता-चीन-ग्वांग्झोउयोः मध्ये प्रतिदिनं नॉ
कोलकाता संजाता चीनतः साक्षात् वायुसेवावत् प्रथमं नगरं भारतीयम्


कोलकाता, 22 अक्टूबरमासः (हि.स.)।पञ्चवर्षीयन्तरालस्य अनन्तरं कोलकाता पुनः चीनस्य मुख्यभूमेः प्रति प्रत्यक्षं हवाई-संपर्कयुक्तं देशस्य प्रथमं नगरं भविष्यति। इंडिगो एयरलाइन्स् उद्घोषयति यत् सा २६ अक्टूबरात् कोलकाता-चीन-ग्वांग्झोउयोः मध्ये प्रतिदिनं नॉन-स्टॉप् उड्डयनं आरभते।

समानदिनं निजी विमानसेवा कंपनी कोलकाता-नेताजी सुभाष चंद्र बोस अन्तर्राष्ट्रीय विमानपत्तनेतः लन्दनाय स्टॉपयुक्तां उड्डयनं पुनः आरभते।

भारतीयविमानपत्तनप्राधिकरणेन (AAI) स्वस्य सामाजिकमाध्यमे “X” इत्यस्मिन् उद्घोषितं – “देशस्य वर्धमानविमानजालाय अनेन अपि महत्त्वपूर्णं साधनं रूपेण, इंडिगो एयरलाइन्स् कोलकाता विमानपत्तनं च ग्वांग्झोउ, चीन च मध्ये प्रत्यक्षं हवाई-संपर्कं पुनः प्रारभते। अयं नूतनमार्गः अन्तर्राष्ट्रीय-हवाई-यात्रायां नवाध्यायस्य आरम्भं करिष्यति च विकासस्य नवसंधीनि उद्घाटयिष्यति।”

भारत-चीनयोः मध्ये हवाई-संपर्कस्य पुनरारम्भः हालिनः राजनैतिकप्रयासानां फलितं अस्ति। प्रधानमन्त्री नरेन्द्र मोदी चीनदेशे संघाई सहयोग-संस्थान (SCO) सम्मलेने समये राष्ट्रपतिः शी जिनपिंग् च सह समागमे वैश्विक-आर्थिक-अनिश्चितताया मध्ये परस्परव्यापारस्य दृढीकरणाय रणनीतिषु चर्चां कृतवन्तौ। ततः द्वयोः देशयोः मध्ये पुनः प्रत्यक्षं हवाईसेवाः प्रारम्भाय मार्गः प्रशस्तः।

ग्वांग्झोउ, यः ऐतिहासिकरूपेण कैंटन् इत्यनेन प्रसिद्धः, हङ्कङ्-उत्तर-पश्चिमे मोतिनद्याः तटे स्थितः मुख्यः बन्दरगाहः नगरः अस्ति। एषः स्वस्य विशालकाय कैंटन् मेला अन्तर्राष्ट्रीय-व्यापारिक-बाजाराणां च कारणेन विश्वप्रसिद्धः।

कोलकाता-ग्वांग्झोउ प्रत्यक्षः हवाई-संपर्कः केवलं पश्चिमबङ्गालायै न, किन्तु सम्पूर्णपूर्व तथा उत्तर-पूर्व भारतस्य व्यापारं पर्यटनं च नवीना दिशा दास्यति, यतः कोलकाता ११ राज्यों के लिये प्रमुख-द्वाररूपेण कार्यं करोति।

इंडिगो एयरलाइन्स् अस्मिन मार्गे अत्याधुनिक एयर्सबस् A320neo विमानं सञ्चालयिष्यति। एषा उड्डयनं कोलकाता-नगरीयसमये रात्रौ १० वादने प्रस्थानं करिष्यति च ग्वांग्झोउ-स्थानीयसमये प्रातः ४:०५ वादने प्राप्स्यति। प्रत्यागमनं ग्वांग्झोउ-स्थानीयसमये प्रातः ५:३५ वादने आरभ्य कोलकाता प्रातः ७:५० वादने आगमिष्यति।

-----------------------

हिन्दुस्थान समाचार