“ऑल् इण्डिया आरक्षक क्रीडा–प्रतियोगिता 2025” इत्यस्मिन् मध्यप्रदेश–आरक्षक विभागेन स्वर्णरजतकांसपदकानि जितानि
भोपालम्, 22 अक्‍टूबरमासः (हि.स. । अमरावती (आन्ध्रप्रदेशे) आयोजिते १३ तः १७ अक्तोबरपर्यन्त सम्पन्ने पञ्चदिवसीये “अखिलभारतीयआरक्षकक्रीडास्पर्धा–२०२५” इत्यस्मिन् कार्यक्रमे मध्यप्रदेशराज्यस्य आरक्षकाधिकारीभिः उत्कृष्टं प्रदर्शनं कृतम्, येन मध्यप्रदेश
“ऑल इंडिया पुलिस गेम्स 2025” में एमपी पुलिस ने जीते स्‍वर्ण, रजत एवं कांस्‍य पदक


भोपालम्, 22 अक्‍टूबरमासः (हि.स. । अमरावती (आन्ध्रप्रदेशे) आयोजिते १३ तः १७ अक्तोबरपर्यन्त सम्पन्ने पञ्चदिवसीये “अखिलभारतीयआरक्षकक्रीडास्पर्धा–२०२५” इत्यस्मिन् कार्यक्रमे मध्यप्रदेशराज्यस्य आरक्षकाधिकारीभिः उत्कृष्टं प्रदर्शनं कृतम्, येन मध्यप्रदेशआरक्षकसंघस्य नाम राष्ट्रीयस्तरे गौरवान्वितं जातम्। बुधवासरे आरक्षकमुख्यालयात् निर्गते प्रेससूचने उक्तं यत् अस्मिन् स्पर्धायां देशस्य विविधराज्येभ्यः आरक्षककर्मिणः सहभागं कृतवन्तः। मध्यप्रदेशआरक्षकसंघस्य पक्षे पावरलिफ्टिंग् विभागे अतिरिक्तरक्षकअधीक्षकः कमलारावत् नेतृत्वं कृत्वा मन्दसौरस्थितः आरक्षकः भीमशङ्करः १०५ किलोग्रामवर्गे उत्कृष्टं प्रदर्शनं कृत्वा सुवर्णपदकं प्राप्तवान्।

एवमेव अस्मिन्नेव कार्यक्रमे अपराधशाखा इन्दौर (DCRB) मध्ये पदस्थिता महिला–प्रधान–आरक्षिका बब्लीखाखरे नाम्ना योगचैम्पियनशिप् अन्तर्गते “सिंगल आर्टिस्टिक योगासन” इवेंट् इत्यस्मिन् उत्कृष्टरूपेण प्रदर्शनं कृत्वा काञ्चनपदकं (Bronze Medal) अर्जितवती। तथा जी.आर.पी. इन्दौर मध्ये उपनिरीक्षिका (अ) पूनमशर्मा “ट्रेडिशनल योगासन–सिंगल” इवेंट् मध्ये उत्कृष्टं योगकौशलं प्रदर्श्य रजतपदकं प्राप्तवती।

एवमेव जम्मूकश्मीरराज्ये ८ तः १६ अक्तोबरपर्यन्त आयोजिते “अखिलभारतीय–जूडो–क्लस्टर–२०२५” इत्यस्मिन् स्पर्धायां महिला–आरक्षिका दीक्षाशर्मा “पेंचकसिलेट–सेनी (तुंग्गल)” इवेंट् मध्ये रजतपदकं, आरक्षिका कृष्णावसुनिया कराटे–कुमिते इवेंट् मध्ये काञ्चनपदकं, प्रधान–आरक्षकः मनोजपहारे कराटे–कुमिते इवेंट् मध्ये काञ्चनपदकं, तथा महिला–आरक्षिका तृप्तिपाण्डेय नाम्ना “पेंचकसिलेट–टेंडिंग” इवेंट् मध्ये रजतपदकं विजय्य जाताः। एतेन सर्वे मध्यप्रदेशआरक्षकसंघस्य गौरवं वर्धितवन्तः। एतेषां सर्वेषां गौरवपूर्णसफलतानां प्रसङ्गे आरक्षक–महानिदेशकः कैलाशमकवाणानामकः सर्वान् अधिकारीन् हार्दिकम् अभिनन्द्य तान् निरन्तरं श्रेयःप्रदर्शनाय प्रोत्साहितवान्। सः अवदत्—एतेषां समर्पणं, परिश्रमः, अनुशासनं च न केवलं मध्यप्रदेश–आरक्षक–विभागस्य मानं वर्धितवन्ति, अपितु एतदपि प्रमाणीकृतवन्ति यत् विभागस्य अधिकारी–सैनिकाश्च सेवाभावेन सह क्रीडा–स्वास्थ्यक्षेत्रयोः अपि अद्वितीयप्रतिभाम् अधिगतम्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता