प्रधानमंत्री नरेन्द्रमोदिना दीपावलीपर्वणि दूरभाषेन शुभाशंसां दत्त्वा कृतज्ञतां निवेदयन्तं ट्रंप्‌महाभागस्य आभारं प्रकटितवान्।
नवदेहली, 22 अक्टूबरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना अमेरिकादेशस्य राष्ट्रपतिना डोनाल्ड् ट्रंप्‌नाम्ना दीपावली-पर्वणि प्रेषिते शुभकामन सन्देशे कृते तस्य आभारः व्यक्तः अस्ति। ते आशां व्यक्तवन्तः यत् द्वौ महान्तौ लोकतन्त्रौ — भारतं च अमेर
प्रधानमंत्री मोदी ने यह उद्गार एक्स पोस्ट पर व्यक्त किए।


नवदेहली, 22 अक्टूबरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना अमेरिकादेशस्य राष्ट्रपतिना डोनाल्ड् ट्रंप्‌नाम्ना दीपावली-पर्वणि प्रेषिते शुभकामन सन्देशे कृते तस्य आभारः व्यक्तः अस्ति। ते आशां व्यक्तवन्तः यत् द्वौ महान्तौ लोकतन्त्रौ — भारतं च अमेरिकां च — जगतः प्रति आशाकिरणं दर्शयेताम्। उभौ च देशौ सर्वेषां आतंकवादरूपाणां विरुद्धं एकतया तिष्ठेताम्।

प्रधानमन्त्रिणा मोदिना एते उद्गाराः अद्य प्रातः “एक्स्‌” नामक सामाजिकसंजालमाध्यमे प्रकाशिताः। सः लिखितवान् — ‘‘राष्ट्रपतिः ट्रंप्, भवतः दूरभाषसंवादस्य च दीपावलिशुभाशंसानां च कृते धन्यवादः। अस्य प्रकाशस्य पर्वणः अवसरः अस्माकं उभयोः महानयोः लोकतन्त्रयोः जगतः प्रति आशाकिरणं दर्शयतु, च सर्वेषु आतंकवादरूपेषु विरुद्धं एकताम् आवहम।’'

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani