Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 22 अक्टूबरमासः (हि.स.)।केंद्रीय-शिक्षा-मन्त्री धर्मेन्द्र प्रधानः केंद्रीय-गृह-सहकारिता-मन्त्री अमित् शाह महोदयाय जन्मदिने हार्दिकाः शुभकामनाः प्रदत्ताः। ते स्वस्य सामाजिक-माध्यम ‘X’ मध्ये संदेशं प्रकाशित्य अमित् शाह महोदयं पार्टी-सहस्राणि कार्यकर्तृणां प्रेरणास्रोतः, राष्ट्रनिष्ठायाः प्रतीकः इति उच्यन्ते।
धर्मेन्द्र-प्रधानः लिखितवन्तः –
“पार्टी-सहस्राणि कार्यकर्तृणां प्रेरणास्रोतः, देशस्य गृह-सहकारिता-मन्त्री अमित् शाह महोदयाय जन्मदिवसस्य अनन्त-शुभकामनाः। भवतः राष्ट्रनिष्ठा च अटूट-सम्मर्पणेन पूरितं नेतृत्वं भारतस्य आन्तरिक-सुरक्षायै अभूतपूर्व-सुदृढता, स्थायित्वं च नूतन-दिशां प्रददाति।”
ते अपि उक्तवन्तः –
“अमित् शाहस्य नेतृत्वे देशे अनुच्छेद ३७० इतिहासस्य निर्मातुं, नक्सलवादे कठोर-प्रहारः च कृताः, शान्ति-सुशासनस्य स्वर्णिम-अध्यायाः स्थापिता, याः अद्य देशस्य एकता-अखंडतायाः अमिट-गाथायाः रूपं धृत्वा सन्ति।”
प्रधानः अपि लिखितवान् –
“प्रधानमन्त्री नरेन्द्र मोदी महोदयस्य ‘विकसित भारत’ संकल्पस्य साकार्ये अमित् शाहस्य रणनीतिक-दृष्टिकोणः, सहकारिता-क्षेत्रे च नीतिगत-निर्णयाः निर्णायकं योगदानं दत्त्वा कार्यं कुर्वन्ति। महाप्रभु श्री-जगन्नाथ तथा माता समलेश्वरी तस्मै सुदीर्घं जीवितं प्रदातुं प्रार्थयन्ते।”
---------------
हिन्दुस्थान समाचार