Enter your Email Address to subscribe to our newsletters
अजमेरम्, 22 अक्टूबरमासः (हि.स.)। विश्वप्रसिद्ध–अन्ताराष्ट्रियपुष्करमेला २०२५ बुधवासरे आरभ्यत। पशुपालनविभागेन पशुमेलाकार्यालयं स्थापितम्, एवं रेतिलधोरासु ऊष्ट्रानाम्, अश्वानां च पशुपालकानां च स्थापनं प्रारभ्यत। मेला ६ नवम्बरपर्यन्तं चलिष्यति। मेला–क्षेत्रे अश्वानां ऊंटानां च आगमनं निरन्तरं वर्धमानम् अस्ति, तथा देशीयविदेशीयसैलकाः पुष्कररेतीले प्राङ्गणम् आगत्य उष्ट्रारोहणम् तथा चित्राकर्षणम् लब्धवन्तः। जैसलमेर, नागौर च सहितान्याः जनपदानाम् ऊंट–आगमनं कुर्वन्ति। मेला–मैदानं झूले, चकरी, आपणिकस्य सज्जासहितं सम्पूर्णम् उत्सवमयम् अभवत्। सरोवर–घाटेषु ब्रह्मा–मन्दिरे च श्रद्धालुभ्यः सम्मर्दः समागताः दृश्यते।
अस्मिन् वर्षे मेला त्रिषु चरणेषु विभक्तः – पशुमेला, सांस्कृतिककार्यक्रमः तथा धार्मिक–आयोजनम्। पशुपालकानां हेतु हेल्प–डेस्क तथा ऑनलाइन–प्लॉट–आरक्षणसुविधारब्धा। मेलाप्राङ्गणे एतस्मिन् वर्षे कैमल–शो बीएसएफसैनिकैः आयोजितः, तथा हॉर्स–शो अपि आयोज्यते। प्रथमवारं “मिस्टर एण्ड मिस राजस्थान” प्रतियोगिता तथा बॉलीवुड–नाइट् आयोज्यते, यत्र गायकः रूप–कुमार–राठौड़ तथा सोनाली–राठौड़ प्रस्तुति दास्यन्ति। पुष्करमेलाक्षेत्रे कर्मचारिणः नियुक्ताः भविष्यन्ति।
सीओ रामचंद्रचौधरी कथितवतीम, मेलासुरक्षा तथा यातायातनियन्त्रणाय दृढव्यवस्था क्रियता। सीसीटीवी–चित्रग्राहकेभ्यः निरीक्षणं कृत्वा, सङ्कटस्थले चेतावनी–संकेत–स्थाप्यन्ते। सिविल–डिफेन्स, एसडीआरएफ, स्वयंसेवकदलाः अपि नियुक्ताः, येन श्रद्धालुभ्यः पर्यटकानां सुरक्षा सुनिश्चिता स्यात्। पुष्करनगरपरिषद्– आरक्षकप्रशासनद्वारा अतिक्रमण–उत्थापन–अभियानम् आरब्धम्। कमिश्नर जनार्दनशर्मा तथा आरक्षककेन्द्रप्रभारी विक्रमसिंहराठौडस्य नेतृत्वे चिकित्सालयमार्गे ठेले, टीन–शेड तथा अवैधनिर्माण–उत्थापितानि। अधिकारीणां कथनानुसार, मेला–पूर्वं सर्वे मार्गाः अतिक्रमण–मुक्ताः करिष्यन्ते।
स्थानीय–सैंड–आर्टिस्ट अजयरावतद्वारा रेतसहितं सुन्दरकलाकृतयः निर्मिताः, येषु तेजामहाराजकलाकृति मुख्य–आकर्षण–केंद्रम् अभवत्। देशीयविदेशीयपर्यटकाः एतेषु कलाकृतिषु चित्रग्राह्यं कुर्वन्ति। पुष्करसरोवरस्य जलस्तरम् अत्र वर्षे वर्धितम्। घाटेषु पूजा–अर्चना, तर्पण तथा पिंडदानकर्तारः समूहसम्पन्ना दृश्यन्ते। प्रशासन–द्वारा घाटेषु अतिरिक्तसुरक्षा तथा व्यवस्थाः कृताः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता