Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 22 अक्टूबरमासः (हि.स.)।
साउथ-एशियन् विश्वविद्यालयेन प्रसिद्धः शिक्षाविद् च राजनैतिक-विश्लेषकः श्री महेश् वर्मा प्रोफेसर-पदेन नियुक्तः। साउथ-एशियन् विश्वविद्यालयेन अद्य गरिमामय-सादृश्ये समारोहे तस्य नियुक्तिपत्रं प्रदत्तम्। एषा विश्वविद्यालयः सार्क् देशैः सहस्थापितः। तस्य मुख्यः परिसरः नवी दिल्लीमध्ये स्थितः।
नियुक्तिपत्रे निर्दिष्टानुसारं वर्मा विजिटिंग् एसोसिएट् प्रोफेसर पदं संभरिष्यन्ति, कला-संकायस्य विद्यार्थिभ्यः शिक्षां दास्यन्ति। वर्मा प्रसिद्धः दूरदर्शन-विशेषज्ञः, पत्रकारितायां अपि दीर्घ-अनुभवं धारयति। ते साउथ-एशियन् विश्वविद्यालये अवैतनिक-प्रोफेसररूपेण कार्यं करिष्यन्ति, यतः तेषां प्रतिबद्धता अन्येषु संगठनिषु अपि अस्ति।
अस्मिन विश्वविद्यालयस्य स्थापना-प्रस्तावः 2005 तमे १३वें सार्क् सम्मलेने (ढाका) प्रस्तुतः। सार्क् सदस्य-देशैः ४ एप्रिल् 2007 तमे विश्वविद्यालयस्य स्थापना-संबन्धी अन्तर-मंत्रिस्तरीय समझौते हस्ताक्षरितम्। २०१०-२०११ तमे अस्मिन विश्वविद्यालये शिक्षण-क्रिया आरब्धा।
साउथ-एशियन् विश्वविद्यालयस्य प्रस्तावे अफगानिस्तान्, बाङ्लादेश्, भूटान्, भारत्, मालदीव्, नेपाल्, पाकिस्तान्, श्रीलंका च हस्ताक्षरितवन्तः। अस्मिन विश्वविद्यालये स्नातकोत्तर-च शोध-स्तरीय अध्ययनं प्रवर्तते। मुख्यतः अर्थशास्त्र, कम्प्यूटर-विद्या, जैव-प्रौद्योगिकी, अनुप्रयुक्त-गणित, अन्तर्राष्ट्रीय-संबंधाः, विधि च पाठ्यक्रमेषु सम्मिलिताः।
---------------
हिन्दुस्थान समाचार