दिग्भ्रमितः सन् तेजस्वी यादव नैर्वाचनिक प्रक्रियां प्रतिहसति - भाजपा
नव दिल्ली, 22 अक्टूबरमासः (हि.स.)।बिहार-विधानसभा-निर्वाचनस्य संदर्भे राष्ट्रिय-जनता-दलस्य (RJD) नेता तेजस्वी यादवस्य चुनावी-वचनानि विषये भारतीय-जनता-पार्टीने हास्यपूर्ण-टिप्पणीं कृत्वा तस्मिन् चुनावी-प्रक्रियायाः उपहासं कृत्वा वक्तव्यं कृतवान् इत्य
डॉ सुधांशु त्रिवेदी, भाजपा प्रवक्ता


नव दिल्ली, 22 अक्टूबरमासः (हि.स.)।बिहार-विधानसभा-निर्वाचनस्य संदर्भे राष्ट्रिय-जनता-दलस्य (RJD) नेता तेजस्वी यादवस्य चुनावी-वचनानि विषये भारतीय-जनता-पार्टीने हास्यपूर्ण-टिप्पणीं कृत्वा तस्मिन् चुनावी-प्रक्रियायाः उपहासं कृत्वा वक्तव्यं कृतवान् इत्यनुशङ्कितम्।भाजपाया: राष्ट्रिय-प्रवक्ता डॉ. सुधांशु त्रिवेदी बुधवासरे पार्टी-मुख्यालये पत्रकार-सम्मेलनम् उद्घाट्य उक्तवन्तः – “बिहारस्य चुनावी-प्रक्रिया गतिमानः अस्ति, महागठबंधनस्य अन्तरे अपि घमासानम् उद्भूतम्। घमासानस्य सीमा एव एषा यत् ये मतदाता-सूचीं यथार्थतया निर्मातुं अशक्ताः भ्रमसृष्टये स्वाङ्गं कृत्वा प्रयत्नं कुर्वन्ति, ते न स्वगठबंधनस्य दल-सूचीं निर्णीतुम् अर्हन्ति, न च प्रत्याशी-सूचीं निश्चितुं शक्नुवन्ति।

ते न सह-घोषणापत्रं निर्मातुं शक्नुवन्ति, न च सह-सीएम् वा डिप्टी-सीएम् निश्चितुं शक्नुवन्ति।”

ते अनुवदत् – “एतेषु समस्यासु विचलितः तेजस्वी यादव आरब्धवान् तानि सर्वाणि वक्तव्यानि यानि न केवलं तेषां वचनानां विश्वसनीयतायाः प्रश्नं उत्थापयन्ति, किन्तु एवञ्च निर्वाचन-प्रक्रियायाः उपहासं कृत्वा दृश्यन्ते। एतेषु विषये चिन्तितः तेजस्वी सम्पूर्ण-चुनावी-प्रक्रियायाः उपहासात्मक-वक्तव्याणि दातुम् आरब्धवान्।”

डॉ. त्रिवेदी अवदत् – “पूर्वमेव तेन दावः कृतः यत् कुलकुटुम्बस्य प्रत्येक सदस्याय सरकारी-नौकरी प्रदाना भविष्यति। किन्तु मम मतम् अस्ति यत् कोऽपि विवेकी पुरुषः एषा वचनस्य अशुद्धता अवगन्तुं शक्नोति। बिहारस्य जनसंख्या लगभग १३.५ करोड अस्ति। एतस्मिन् गणनायाम् केवलं वेतनाय एव लगभग २९ लाख करोड रुपये व्ययः भविष्यति, यदा बिहारस्य कुल-बजट् केवलं ३.१७ लाख करोड रूप्यकाणि अस्ति।

अतः स्पष्टं दृश्यते – यदि कस्यापि नेतुः यथोचित-शिक्षा वा विवेक-भावस्य अभावः अस्ति, सः कथं अवास्तविकम् भ्रान्तिपूर्णम् च वक्तव्यं दातुं शक्नोति। मम अभिप्रायः यत् एतेषु समस्यासु विचलितः तेजस्वी सम्पूर्ण-चुनावी-प्रक्रियायाः उपहासात्मक-वक्तव्याणि दातुम् आरब्धवान्।”

-------------

हिन्दुस्थान समाचार