केंद्रीय रक्षा मंत्रिणः राजनाथ सिंहस्य गुरुवासरतः जैसलमेरस्र द्वि दिवसीयभ्रमणे
जोधपुरम्, 22 अक्टूबरमासः (हि.स.)।केन्द्रीयरक्षामन्त्री राजनाथसिंहः गुरुवासरात् द्विदिवसीयभ्रमणेन जैसलमेरनगरं आगमिष्यति। अत्र सः सेनायाः सम्मेलनस्य सहभागी भविष्यति। अष्टाविंशतितमस्य चतुर्विंशतितमस्य च अक्टोबरमासस्य दिवसेषु सः द्विदिनं यावत् जैसलमेरप
jodhpur


जोधपुरम्, 22 अक्टूबरमासः (हि.स.)।केन्द्रीयरक्षामन्त्री राजनाथसिंहः गुरुवासरात् द्विदिवसीयभ्रमणेन जैसलमेरनगरं आगमिष्यति। अत्र सः सेनायाः सम्मेलनस्य सहभागी भविष्यति। अष्टाविंशतितमस्य चतुर्विंशतितमस्य च अक्टोबरमासस्य दिवसेषु सः द्विदिनं यावत् जैसलमेरप्रदेशे प्रवसिष्यति।

स्वद्विदिवसीयप्रवासकाले सः भारत-पाकिस्तानसीमान्तप्रदेशे स्थिते तनोट-लोंगेवालानाम सेनाचौक्योः निरीक्षणं करिष्यति। अस्य रक्षामन्त्रिणः दौरं सामरिकदृष्ट्या अतीव महत्वपूर्णं मन्यते। सः सेनायाः वरिष्ठाधिकारिभिः सह सैन्यसम्मेलने भागं गृह्णीयात्, यत्र सीमाक्षेत्रेषु सुरक्षा-सज्जतायाः तैनात्याः च समीक्षा भविष्यति।

तनोटमातामन्दिरे दर्शनं कृत्वा सः सीमाचौक्येषु तिष्ठत् सैनिकैः सह मिलित्वा तेषां उत्साहवर्धनं करिष्यति। ततः सः सेनायाः संचालनयोजनानां (ऑपरेशनल् प्लान्) अधिसंरचनापरियोजनानां च समीक्षा अपि करिष्यति।

एतद्भ्रमणं तस्मिन् समये भवति यदा सीमासुरक्षां प्रति केन्द्रीयसरकारा विशेषां सतर्कतां वहति।

----

हिन्दुस्थान समाचार