Enter your Email Address to subscribe to our newsletters
उत्तरकाशी, 22 अक्टूबरमासः (हि.स.)।उत्तराखण्डराज्यस्य चतुर्धामेषु कपाटबन्धनक्रिया अद्य आरभ्यते। अस्यां श्रृंखलायां प्रथमं गङ्गोत्रीधाम्नः कपाटाः अधुना बंदीकरणं गमिष्यन्ति। अन्नकूटमहोत्सवस्य अवसरः अस्य कपाटबन्धनस्य निमित्तं भवति। अद्य प्रातः ११.३६ मिनट् समये गङ्गोत्रीधाम्नः कपाटाः संन्यस्यन्ते, यस्य कृते सर्वाः तयारीः पूर्णाः जाताः।
बुधवासरे प्रातःकाले मातृगङ्गायाः भोगमूर्तेः जलाभिषेकः कृतः, ततः तस्याः सुशोभनं (श्रृङ्गारः) सम्पन्नः। अनन्तरं श्रीपञ्चमन्दिरसमितेः पूजारिभिः वैदिकमन्त्रुच्चारणेन मातृगङ्गायाः पूजाऽर्चना कृता, प्रदेशस्य देशस्य च सुखशान्त्यै समृद्ध्यै च प्रार्थना अपि कृता।
पूजाऽर्चनायाः समाप्तेः अनन्तरं मातृगङ्गा पारम्परिकरूपेण सज्जिता डोल्यां स्थापिता भविष्यति। सम्यक् अभिजित्मुहूर्ते प्रातः ११.३६ वादने गङ्गोत्रीधाम्नः कपाटाः देश-विदेशेभ्यः आगतानां सर्वेषां श्रद्धालूनां कृते शीतकालाय बंदीकरणं प्राप्स्यन्ति। ततः मातृगङ्गायाः उत्सवडोली स्वस्य शीतकालीनप्रवासाय मुख्वाख्यं स्थानं प्रति प्रस्थास्यति।
हिन्दुस्थान समाचार