Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 22 अक्टूबरमासः (हि.स.)।
मुख्यमन्त्री रेखा गुप्ता अवदत् यत् पूर्वसरकाराद् छठ-पूजायै स्थापितानि प्रतिबन्धानि निराकृत्य, दिल्ली-भाजपा-सरकारः अस्मिन वर्षे छठ-पर्वं भव्यरूपेण आयोजयितुं यतते।
मुख्यमन्त्री बुधवासरे दिल्ली-सचिवालये पत्रकार-समागमे उक्तवन्तः यत् सरकारः यमुना-प्रवेशस्थानात् पल्ला-ग्रामात् कालिंदी-कुंज पर्यन्तं सप्तदश स्थानेषु आदर्श-छठ-घाटानि निर्मातुम् आरब्धवती। नगरस्य अन्तरे अपि छठ-कार्यक्रमाणां कृते अद्य पर्यन्तं सरकारस्य हाथे सहस्रातिकं आवेदनानि प्राप्तानि, यदा पूर्वस्मिन वर्षे ९२९ स्थानेषु छठ-कार्यक्रमाः अभवन्।
मुख्यमन्त्री अवदत् – सप्तदश आदर्श-छठ-घाटैः सह, ये अपि छठ-कार्यक्रमानां आवेदनानि आगन्ति, तेषु दिल्ली-सरकारः सर्वाणि (तम्बू, विद्युत्, स्वच्छता, शौचालयाः) व्यवस्थाः प्रदास्यति। प्रतिदिनं प्रत्येकजिलायां उपजिलायां च एकः आदर्श-छठ-घाटः निर्मीयते।
ते च अवदत् यत् छठव्रतिनां कृते समग्रे दिल्लीमध्ये भव्य-स्वागतम् द्वाराणि निर्मीयन्ते। छठव्रतिनः पुष्पवृष्ट्या स्वागतं क्रियते। छठे भोजपुरि तथा मैथिली भाषासु सांस्कृतिक-कार्यक्रमाः अपि आयोज्यन्ते।
मुख्यमन्त्री अवदत् यत् दिल्ली-सरकारः यथासम्भवं प्रयत्नं कुर्वन् सुनिश्चितुम् इच्छति यत् अस्माकं छठव्रतिनः यमुना-नदी-स्वच्छे जले स्थित्वा पूजा-अर्चना कुर्वन्तु। छठ-कार्यक्रमाः बाधारहितं संपाद्यन्ताम् इत्येव सरकारः व्यवस्था-निश्चितिं करोति।
अद्यतः विशेष-स्वच्छताभियानं आरभ्यते। अस्मिन् सर्वे सांसदाः, विधायकाः, पार्षदाः च स्वस्व-क्षेत्रेषु छठ-घाटेषु विशेष-स्वच्छता-अभियानं सञ्चालयन्ति।
-----------
हिन्दुस्थान समाचार