मुख्यमंत्री धामी अकरोत् गोवर्धन पूजां, कथितवान्- यद्आजीविकया आत्मनिर्भरतया च युतमिदं गो-संवर्धनम्
देहरादूनम्, 22 अक्टूबरमासः (हि. स.)।मुख्यमंत्री पुष्करसिंह धामी बुधवासरे मुख्यमन्त्रिवासे स्थित गौशालायां गोवर्धनपूजा कृतवान्। धामिना उक्तं – “गौ-संवर्धनं केवलं धार्मिक-भावनाभ्यः न, किन्तु आजीविकायाः आत्मनिर्भरता च सह सम्बद्धम् अस्ति।”अस्मिन् अवसरे
मुख्यमंत्री धामी  मुख्यमंत्री आवास में गोवर्धन पूजा करते।


देहरादूनम्, 22 अक्टूबरमासः (हि. स.)।मुख्यमंत्री पुष्करसिंह धामी बुधवासरे मुख्यमन्त्रिवासे स्थित गौशालायां गोवर्धनपूजा कृतवान्। धामिना उक्तं – “गौ-संवर्धनं केवलं धार्मिक-भावनाभ्यः न, किन्तु आजीविकायाः आत्मनिर्भरता च सह सम्बद्धम् अस्ति।”अस्मिन् अवसरे मुख्यमंत्री गौमातरं पूज्य प्रदेशस्य सुखसमृद्धि, जनकल्याणं च कामितवन्तः। ते अपि उक्तवन्तः – “गोवर्धनपूजा प्रकृतिसंवर्धनं, मानवैः पशुभिः च सह प्रेमं दर्शयति। एषः पर्वः अस्मान् परम्परायाः, संस्कृतेः, पर्यावरणस्य च प्रति संवेदनशीलं कर्तुं प्रेरयति।”मुख्यमन्त्री एवमुक्तः – “हिन्दुधर्मे गौ मातरं समाहितम् अस्ति। गौमाता सनातन-संस्कृतिः कृषिजीवनस्य च अविभाज्य-अंशः। तस्याः सेवा-संरक्षणं जीवनस्य विकासाय सहायकम् अस्ति। अनेक परिवाराणां पोषणं गौपालनं गोसेवा च द्वारा भवति।”मुख्यमन्त्री सर्वेभ्यः अपील् कृतवान् – “वयं सर्वे मिलित्वा गवः सेवा, सुरक्षा, संरक्षणं च कुर्याम।”ते अपि उक्तवन्तः – “राज्य-सर्वकारो निराश्रितगवां कृते गौ-सदनानां निर्माण-सञ्चालनं प्रवर्धयति।”मुख्यमन्त्री अवदत् – “राज्ये निराश्रितपशूनां पोषणाय पूर्वम् प्रतिपशु प्रतिदिनं ५ रूप्यकाणि प्रदत्तानि, अद्य तत् ८० रूप्यकाणि प्रतिपशु/प्रतिदिनं कृतम्। निजी-गौशालानां निर्माणे राज्य-सरकार ६०% अनुदानं ददाति। राज्ये समीकृतं ५४ गौ-सदनानां निर्माणकार्यं वर्तमानम्। भवतः भविष्ये अपि राज्य-सर्वकार गो-संरक्षणाय कार्यं अनुवर्तिष्यति।”

हिन्दुस्थान समाचार