मुख्यमंत्री योगी गोरखपुरे गोवर्धन पूजायां सम्मिलितः, प्रदेशवासिभ्योऽददात् वर्धापनानि
गोरखपुरम्, 22 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे गोरखनाथमन्दिरप्राङ्गणे जनतादर्शनं कृत्वा जनानां समस्याः अशृणोत्। तदनन्तरं सम्बन्धिताधिकारिणः तासां समाधानाय निर्देशान् अदात्। ते गोवर्धनपूजायां अपि सम्मिलितवान्,
गोवर्धन पूजा में शामिल हुए मुख्यमंत्री योगी


गोरखपुरम्, 22 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे गोरखनाथमन्दिरप्राङ्गणे जनतादर्शनं कृत्वा जनानां समस्याः अशृणोत्। तदनन्तरं सम्बन्धिताधिकारिणः तासां समाधानाय निर्देशान् अदात्। ते गोवर्धनपूजायां अपि सम्मिलितवान्, गोवर्धनगिरिपूजनं कृत्वा गोवेषु गुडं खिलितवन्तः च। अस्मिन् अवसरि मुख्यमन्त्रिणा प्रदेशजनाय गोवर्धनपूजाया: शुभकामनाः अपि दीयन्ते स्म।

मुख्यमन्त्री योगी आदित्यनाथः अस्मिन् अवसरि अवदत्—दीपोत्सवस्य पञ्चदिवसीयमहापर्वाणां श्रृंखलायां अद्य पावनं गोवर्धनपूजनामहोत्सवः अस्ति। भारतस्य कृषिप्रधानव्यवस्थायाः प्रतीकः अयं गोवर्धनपूजोत्सवः भवति। अहं अस्मिन् अवसरि प्रदेशवासिनः हृदयतः अभिनन्दनानि समर्पयामि। भारतस्य कृषिप्रधानदेशत्वे गौः गौवंशः च कियद्गौरवं वहतः इति अस्य उत्सवस्य माध्यमेन सुस्पष्टं भवति। दीपावलिमहापर्वेण सह एतस्य उत्सवस्य संयोगेन तस्य महत्वं अधिकं प्रभावशालि जातम्। अद्य प्रातःकाले मम सौभाग्यं यत् मया गोपूजनं गोसेवा च कर्तुं प्राप्तम्।

मुख्यमन्त्रिणा उक्तम्—भारतस्य समृद्धेः मूलं भारतीयगौवंशः एव। अद्यापि प्रधानमन्त्रिणः प्रेरणया देशे गोवर्धनयोजनानामन्तर्गतं गोबरात् जैवकम्पोस्टं इथेनॉलं च निर्मातुं ये अभिनवा कार्यक्रमाः आरब्धाः, ते गौसंवर्धनस्य संरक्षणस्य च महान् योगदानं वहन्ति। केवलं पूजनमेव न, अपि तु तस्य अनुरूपा कार्ययोजना अपि प्रवृत्ता अस्ति।

बुधवासरे प्रदत्ते विज्ञप्तिपत्रे तेन उक्तम्—प्रदेशे षोडशलक्षं गौवंशाः सन्ति, येषां पालनार्थं प्रदेशसरकारा अनुदानं ददाति अथवा सहाय्यं वहति। तिस्रः योजनाः प्रचलन्ति—(१) गौआश्रयस्थानयोजना, यस्याः अन्तर्गते प्रत्येकगौवन्शाय प्रतिमासं सरकारेण १५०० रूप्यकाणि प्रदीयन्ते।(२) सहभागितायोजना, यस्याः अन्तर्गतं यः कश्चन अन्नदाताकृषकः गोसंवर्धनसंरक्षणाभियाने सम्मिलति, तस्मै अपि प्रति गौवन्शं प्रतिमासं १५०० रूप्यकाणि दत्तानि भवन्ति।(३) कुपोषितपरिवारयोजना, यस्याः अन्तर्गतं एकस्मै परिवाराय एकां दुग्धदायिनीं गाम् प्रददामः, तस्मै च प्रतिमासं १५०० रूप्यकाणि दत्तानि भवन्ति।

अनेन प्रकारेण अनेके जनाः अस्याः योजनायाः लाभं प्राप्तवन्तः, ते कुपोषणात् सुपोषणं प्रति गतवन्तः। अहं पुनः एकवारं प्रदेशवासिनः, कृषकान्, पशुपालकांश्च गोवर्धनपूजाया: अवसरि हृदयतः अभिनन्दयामि, शुभाशंसां च समर्पयामि।

हिन्दुस्थान समाचार