Enter your Email Address to subscribe to our newsletters
चंपावतम्, 22 अक्टूबरमासः (हि.स.)।दीपावल्याः पूर्वसंध्यायां जिलाधिकारी श्रीमन् मनीषकुमारः रात्रौ विलम्बेन स्वालाग्रामं प्रति आगतः। तत्र सः मार्गनिर्माण-रक्षणकार्यम् आचरद्भिः जे.सी.बी. यन्त्रचालकैः कर्मचारिभिः च सह दीपावली-पर्वम् उत्सवेन अचिनोत्। तस्मिन् अवसरस्य सः सर्वान् शुभाशंसाः दत्वा मिष्टान्नानि वितर्य तेषां समर्पणभावस्य प्रति आभारम् अपि व्यक्तवान्।
जिलाधिकारी मनीषकुमारः अवदत् यत् वर्षाकालीनकठिनपरिस्थितिषु अपि एते कर्मकराः अहर्निशं क्षेत्रेषु स्थित्वा मार्गव्यवस्थां सुचारुरूपेण धारयितुं महत्त्वपूर्णं योगदानं दत्तवन्तः। तेषां कर्तव्यनिष्ठा दायित्वबोधः च अत्यन्तं प्रशंसनीयौ स्तः।
तेन सर्वान् कर्मचारिणः प्रति आह्वानं कृतम् — यत् ते सुरक्षितरूपेण कर्म कुर्वन्तु, परस्परसहयोगभावं रक्षन्तु, तथा सकारात्मकदृष्ट्या जनपदस्य विकासे निरन्तरं योगदानं ददतु इति।
कर्मचारिणः जिलाधिकारिणां शुभाशंसाभिः आत्मीयव्यवहारेण च हृष्टाः भूत्वा तस्य प्रति कृतज्ञतां व्यक्तवन्तः। ते अवदन् यत् एषा जिलाधिकारीणां स्नेहपूर्णा पहल् अस्मान् अधिकेन ऊर्जाभावेन समर्पणेन च कार्ये प्रवर्तयति, प्रेरणां च ददाति।
हिन्दुस्थान समाचार