Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 22 अक्टूबरमासः (हि.स.)।
भोजनमण्डलस्य च कृषिमण्डलस्य (FAO) बालीमध्ये प्रकाशितं वैश्विक-वन-संसाधन-मूल्यांकनं (GFRA) 2025 अनुसारं भारतः वैश्विक-पर्यावरण-संरक्षणे महत्वपूर्णं साधनं प्राप्तवान्। भारतः समग्र-वन-क्षेत्रे विषये विश्वे नवमे स्थानम् अतिक्रान्तवान्।
केंद्रीयः पर्यावरण-, वन- च जलवायु-परिवर्तन- मन्त्री श्री भूपेन्द्र यादवः बुधवासरे X सामाजिक-माध्यमे पोस्ट् उक्तवन्तः।
यादवः अवदत् यत् पूर्वमूल्यांकनमध्ये भारतः दशमे स्थानं धृत्वा आसीत्। ते अपि उक्तवन्तः यत् वार्षिक-वन-क्षेत्र-वृद्धेः विषये अपि भारतः विश्वे तृतीयं स्थानं धृत्वा आसीत्, यत् सतत-वन-प्रबंधनं तथा पारिस्थितिक-संतुलनस्य प्रति देशस्य प्रतिबद्धतां दर्शयति।
ते अवदत् – एषा उल्लेखनीय-प्रगति प्रधानमंत्रिणो नरेन्द्र मोदिनो नेतृत्वे भारत-सर्वकारस्य नीतिषु कार्यक्रमेषु च सफलतां उद्घाटयति, यासु वन-संरक्षणं, वनीकरणं तथा समुदाय-नेतृत्वे पर्यावरणीय-कार्यक्रमस्य लक्ष्यं अस्ति।
प्रधानमन्त्रिणः “एकं वृक्षं माता” इति आह्वानं च पर्यावरण-सजागता विषये निरन्तर-जोरः समग्र-देशे जनान् वृक्षारोपणे संरक्षणे च सक्रियतया भागं गृह्णातुं प्रेरितवान्।
अस्मिन्सु जन-भागिता-वृद्धिः हरितं तथा सततं भविष्यं प्रति सामूहिक-जिम्मेदारी-संवेदनां उत्प्रेरयति। अयं साधनं मोदी-सरकारस्य वन-संरक्षण-संवर्धन-नीतिषु योजनासु, तथा राज्य-सरकारैः व्यापक-स्तरे वृक्षारोपण-प्रयासेषु प्राप्तं।
-----------
हिन्दुस्थान समाचार